3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjanti…pe… .
**“Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā”**ti. (33:178)
Sapadānaṃ piṇḍapāto bhuñjitabbo. Yo anādariyaṃ paṭicca tahaṃ tahaṃ omasitvā piṇḍapātaṃ bhuñjati, āpatti dukkaṭassa.
Anāpatti— asañcicca, assatiyā, ajānantassa, gilānassa, aññesaṃ dento omasati, aññassa bhājane ākiranto omasati, uttaribhaṅge, āpadāsu, ummattakassa, ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.