Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena āyasmatā upanandena sakyaputtena rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto addasa antarāmagge dve āvāse bahucīvarake. Tassa etadahosi—
“yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ. Evaṃ me bahuṃ cīvaraṃ uppajjissatī”ti. So tesu dvīsu āvāsesu vassaṃ vasi. Rājā pasenadi kosalo ujjhāyati khiyyati vipāceti—
“kathañhi nāma ayyo upanando sakyaputto amhākaṃ vassāvāsaṃ paṭissuṇitvā visaṃvādessati. Nanu bhagavatā anekapariyāyena musāvādo garahito, musāvādā veramaṇī pasatthā”ti.
Assosuṃ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā upanando sakyaputto rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessati. Nanu bhagavatā anekapariyāyena musāvādo garahito, musāvādā veramaṇī pasatthā”ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ upanandaṃ sakyaputtaṃ paṭipucchi—
“saccaṃ kira tvaṃ, upananda, rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādesī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessasi. Nanu mayā, moghapurisa, anekapariyāyena musāvādo garahito, musāvādā veramaṇī pasatthā. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto passati antarāmagge dve āvāse bahucīvarake. Tassa evaṃ hoti— ‘yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ. Evaṃ me bahuṃ cīvaraṃ uppajjissatī’ti. So tesu dvīsu āvāsesu vassaṃ vasati. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva akaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva sakaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā akaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpatti.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati. Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpatti.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva akaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva sakaraṇīyo pakkamati…pe… so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati…pe… so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati…pe… so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa, bhikkhave, bhikkhuno purimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa…pe… so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpatti…pe… so sattāhaṃ anāgatāya pavāraṇāya sakaraṇīyo pakkamati. Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno purimikā ca paññāyati, paṭissave ca anāpatti.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva akaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva sakaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā akaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa, bhikkhave, bhikkhuno pacchimikā ca paññāyati, paṭissave ca anāpatti.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇīyo pakkamati. Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno pacchimikā ca paññāyati, paṭissave ca anāpatti.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva akaraṇīyo pakkamati. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So tadaheva sakaraṇīyo pakkamati…pe… so dvīhatīhaṃ vasitvā akaraṇīyo pakkamati…pe… so dvīhatīhaṃ vasitvā sakaraṇīyo pakkamati…pe… so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa, bhikkhave, bhikkhuno pacchimikā ca na paññāyati, paṭissave ca āpatti dukkaṭassa…pe… so dvīhatīhaṃ vasitvā sattāhakaraṇīyena pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati, paṭissave ca anāpatti.
Idha pana, bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti, pāṭipade vihāraṃ upeti, senāsanaṃ paññapeti, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti, pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇīyo pakkamati. Āgaccheyya vā so, bhikkhave, bhikkhu taṃ āvāsaṃ na vā āgaccheyya, tassa, bhikkhave, bhikkhuno pacchimikā ca paññāyati, paṭissave ca anāpattī”ti.
Vassūpanāyikakkhandhako tatiyo.
Tassuddānaṃ
Upagantuṃ kadā ceva,
kati antarāvassa ca;
Na icchanti ca sañcicca,
ukkaḍḍhituṃ upāsako.
Gilāno mātā ca pitā,
bhātā ca atha ñātako;
Bhikkhugatiko vihāro,
vāḷā cāpi sarīsapā.
Coro ceva pisācā ca,
daḍḍhā tadubhayena ca;
Vūḷhodakena vuṭṭhāsi,
bahutarā ca dāyakā.
Lūkhappaṇītasappāya,
bhesajjupaṭṭhakena ca;
Itthī vesī kumārī ca,
paṇḍako ñātakena ca.
Rājā corā dhuttā nidhi,
bhedaaṭṭhavidhena ca;
Vajasatthā ca nāvā ca,
susire viṭabhiyā ca.
Ajjhokāse vassāvāso,
asenāsanikena ca;
Chavakuṭikā chatte ca,
cāṭiyā ca upenti te.
Katikā paṭissuṇitvā,
bahiddhā ca uposathā;
Purimikā pacchimikā,
yathāñāyena yojaye.
Akaraṇī pakkamati,
sakaraṇī tatheva ca;
Dvīhatīhā ca puna ca,
sattāhakaraṇīyena ca.
Sattāhanāgatā ceva,
āgaccheyya na eyya vā;
Vatthuddāne antarikā,
tantimaggaṃ nisāmayeti.
Imamhi khandhake vatthūni dvepaṇṇāsa.
Vassūpanāyikakkhandhako niṭṭhito.