Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
mahāpakkho mahiddhiko;
Dhammo nāma mahāyakkho,
sabbalokānukampako.
Dasakusalakammapathe,
samādapento mahājanaṃ;
Carāmi gāmanigamaṃ,
samitto saparijjano.
Pāpo kadariyo yakkho,
dīpento dasa pāpake;
Sopettha mahiyā carati,
samitto saparijjano.
Dhammavādī adhammo ca,
ubho paccanikā mayaṃ;
Dhure dhuraṃ ghaṭṭayantā,
samimhā paṭipathe ubho.
Kalaho vattatī bhesmā,
kalyāṇapāpakassa ca;
Maggā okkamanatthāya,
mahāyuddho upaṭṭhito.
Yadihaṃ tassa kuppeyyaṃ,
yadi bhinde tapoguṇaṃ;
Sahaparijanaṃ tassa,
rajabhūtaṃ kareyyahaṃ.
Api cāhaṃ sīlarakkhāya,
nibbāpetvāna mānasaṃ;
Saha janenokkamitvā,
pathaṃ pāpassa dāsahaṃ.
Saha pathato okkante,
katvā cittassa nibbutiṃ;
Vivaraṃ adāsi pathavī,
pāpayakkhassa tāvade”ti.
Dhammadevaputtacariyaṃ aṭṭhamaṃ.