Comments
Loading Comment Form...
Loading Comment Form...
Kāyasaṃsaggaṃ sādiyanapaccayā kati āpattiyo āpajjati? Kāyasaṃsaggaṃ sādiyanapaccayā pañca āpattiyo āpajjati. Avassutā bhikkhunī avassutassa purisapuggalassa adhakkhakaṃ ubbhajāṇumaṇḍalaṃ gahaṇaṃ sādiyati, āpatti pārājikassa; bhikkhu kāyena kāyaṃ āmasati, āpatti saṃghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa; aṅgulipatodake pācittiyaṃ— kāyasaṃsaggaṃ sādiyanapaccayā imā pañca āpattiyo āpajjati.
Vajjappaṭicchādanapaccayā kati āpattiyo āpajjati? Vajjappaṭicchādanapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; bhikkhu saṃghādisesaṃ paṭicchādeti, āpatti pācittiyassa; ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa— vajjappaṭicchādanapaccayā imā catasso āpattiyo āpajjati.
Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā kati āpattiyo āpajjati? Yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā pañca āpattiyo āpajjati. Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti pārājikassa; bhedakānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, āpatti saṃghādisesassa; pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, āpatti pācittiyassa— yāvatatiyaṃ samanubhāsanāya na paṭinissajjanapaccayā imā pañca āpattiyo āpajjati.
Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā kati āpattiyo āpajjati? Aṭṭhamaṃ vatthuṃ paripūraṇapaccayā tisso āpattiyo āpajjati. Purisena—
“itthannāmaṃ okāsaṃ āgacchā”ti vuttā gacchati, āpatti dukkaṭassa; purisassa hatthapāsaṃ okkantamatte āpatti thullaccayassa; aṭṭhamaṃ vatthuṃ paripūreti, āpatti pārājikassa— aṭṭhamaṃ vatthuṃ paripūraṇapaccayā imā tisso āpattiyo āpajjati.
Pārājikā niṭṭhitā.