Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhu atthatakathino phāsuvihāriko cīvaraṃ ādāya pakkamati—
“amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino phāsuvihāriko cīvaraṃ ādāya pakkamati—
“amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino phāsuvihāriko cīvaraṃ ādāya pakkamati—
“amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino phāsuvihāriko cīvaraṃ ādāya pakkamati—
“amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro—
“paccessaṃ paccessan”ti bahiddhā kathinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kathinuddhāro.
Bhikkhu atthatakathino phāsuvihāriko cīvaraṃ ādāya pakkamati—
“amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi; tattha me phāsu bhavissati vasissāmi, no ce me phāsu bhavissati, paccessan”ti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro “paccessaṃ paccessan”ti sambhuṇāti kathinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kathinuddhāro.
Phāsuvihārapañcakaṃ niṭṭhitaṃ.