Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabhagavato,
sujāto nāma sāvako;
Paṃsukūlaṃ gavesanto,
saṅkāre carate tadā.
Nagare haṃsavatiyā,
paresaṃ bhatako ahaṃ;
Upaḍḍhadussaṃ datvāna,
sirasā abhivādayiṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tettiṃsakkhattuṃ devindo,
devarajjamakārayiṃ;
Sattasattatikkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Upaḍḍhadussadānena,
modāmi akutobhayo.
Icchamāno cahaṃ ajja,
sakānanaṃ sapabbataṃ;
Khomadussehi chādeyyaṃ,
aḍḍhadussassidaṃ phalaṃ.
Satasahassito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
aḍḍhadussassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upaḍḍhadussadāyako thero imā gāthāyo abhāsitthāti.
Upaḍḍhadussadāyakattherassāpadānaṃ pañcamaṃ.