Comments
Loading Comment Form...
Loading Comment Form...
Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho nocittasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasamuṭṭhāne khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe… .
Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno ca nocittasamuṭṭhāno ca dhammā uppajjanti hetupaccayā— cittasamuṭṭhānaṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Nocittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasaṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe…pe… .
Cittasamuṭṭhānañca nocittasamuṭṭhānañca dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati hetupaccayā— cittasamuṭṭhānaṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca (sabbattha pañca), avigate pañca.
Cittasamuṭṭhānaṃ dhammaṃ saṃsaṭṭho cittasamuṭṭhāno dhammo uppajjati nahetupaccayā. (Pañca pañhā kātabbā. Tīṇi. Moho.)
Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca.