Comments
Loading Comment Form...
Loading Comment Form...
“Uccamidaṃ maṇithūṇaṃ vimānaṃ,
Samantato dvādasa yojanāni;
Kūṭāgārā sattasatā uḷārā,
Veḷuriyathambhā rucakatthatā subhā.
Tatthacchasi pivasi khādasi ca,
Dibbā ca vīṇā pavadanti vagguṃ;
Dibbā rasā kāmaguṇettha pañca,
Nāriyo ca naccanti suvaṇṇachannā.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ deva mahānubhāva,
Manussabhūto kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvo,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
So devaputto attamano,
moggallānena pucchito;
Pañhaṃ puṭṭho viyākāsi,
yassa kammassidaṃ phalaṃ.
“Dunnikkhittaṃ mālaṃ sunikkhipitvā,
Patiṭṭhapetvā sugatassa thūpe;
Mahiddhiko camhi mahānubhāvo,
Dibbehi kāmehi samaṅgibhūto.
Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.
Akkhāmi te bhikkhu mahānubhāva,
Manussabhūto yamahaṃ akāsiṃ;
Tenamhi evaṃ jalitānubhāvo,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Sunikkhittavimānaṃ ekādasamaṃ.
Sunikkhittavaggo sattamo.
Tassuddānaṃ
Dve daliddā vanavihārā,
Bhatako gopālakaṇḍako;
Anekavaṇṇamaṭṭhakuṇḍalī,
Serīsako sunikkhittaṃ;
Purisānaṃ tatiyo vaggo pavuccatīti.
Bhāṇavāraṃ catutthaṃ.
Vimānavatthupāḷi niṭṭhitā.