Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā kusalā? Tīṇi kusalamūlāni— alobho, adoso, amoho; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ— ime dhammā kusalā.
Katame dhammā akusalā? Tīṇi akusalamūlāni— lobho, doso, moho; tadekaṭṭhā ca kilesā; taṃsampayutto vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; taṃsamuṭṭhānaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ— ime dhammā akusalā.
Katame dhammā abyākatā? Kusalākusalānaṃ dhammānaṃ vipākā kāmāvacarā, rūpāvacarā, arūpāvacarā, apariyāpannā; vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho; ye ca dhammā kiriyā neva kusalā nākusalā na ca kammavipākā; sabbañca rūpaṃ, asaṅkhatā ca dhātu— ime dhammā abyākatā.