Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā’ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti— adhammena vaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā’ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti— adhammena samaggā…pe… dhammena vaggā… dhammapatirūpakena vaggā… dhammapatirūpakena samaggā…pe… .
Cakkaṃ kātabbaṃ.