Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena vihārā nīcavatthukā honti, udakena otthariyyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uccavatthukaṃ kātun”ti. Cayo paripatati…pe… “anujānāmi, bhikkhave, cinituṃ tayo caye— iṭṭhakācayaṃ, silācayaṃ, dārucayan”ti. Ārohantā vihaññanti…pe… “anujānāmi, bhikkhave, tayo sopāne— iṭṭhakāsopānaṃ, silāsopānaṃ, dārusopānan”ti. Ārohantā paripatanti…pe… “anujānāmi, bhikkhave, ālambanabāhan”ti.
Tena kho pana samayena vihārā āḷakamandā honti. Bhikkhū hiriyanti nipajjituṃ. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tirokaraṇin”ti. Tirokaraṇiṃ ukkhipitvā olokenti…pe… “anujānāmi, bhikkhave, aḍḍhakuṭṭakan”ti. Aḍḍhakuṭṭakā uparito olokenti…pe… “anujānāmi, bhikkhave, tayo gabbhe— sivikāgabbhaṃ, nāḷikāgabbhaṃ, hammiyagabbhan”ti.
Tena kho pana samayena bhikkhū khuddake vihāre majjhe gabbhaṃ karonti. Upacāro na hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, khuddake vihāre ekamantaṃ gabbhaṃ kātuṃ, mahallake majjhe”ti.
Tena kho pana samayena vihārassa kuṭṭapādo jīrati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kulaṅkapādakan”ti. Vihārassa kuṭṭo ovassati…pe… “anujānāmi, bhikkhave, parittāṇakiṭikaṃ uddasudhan”ti.
Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe patati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ—
“kissa tvaṃ, āvuso, vissaramakāsī”ti? Atha kho so bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vitānan”ti.
Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhittikhilaṃ nāgadantakan”ti.
Tena kho pana samayena bhikkhū mañcepi pīṭhepi cīvaraṃ nikkhipanti. Cīvaraṃ paribhijji. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vihāre cīvaravaṃsaṃ cīvararajjun”ti.
Tena kho pana samayena vihārā anāḷindakā honti appaṭissaraṇā. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āḷindaṃ paghanaṃ pakuṭṭaṃ osārakan”ti. Āḷindā pākaṭā honti. Bhikkhū hiriyanti nipajjituṃ…pe… “anujānāmi, bhikkhave, saṃsaraṇakiṭikaṃ ugghāṭanakiṭikan”ti.