Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Tena kho pana samayena sūriyo devaputto rāhunā asurindena gahito hoti. Atha kho sūriyo devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi—
“Namo te buddha vīratthu,
vippamuttosi sabbadhi;
Sambādhapaṭipannosmi,
tassa me saraṇaṃ bhavā”ti.
Atha kho bhagavā sūriyaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi—
“Tathāgataṃ arahantaṃ,
sūriyo saraṇaṃ gato;
Rāhu sūriyaṃ pamuñcassu,
buddhā lokānukampakā.
Yo andhakāre tamasi pabhaṅkaro,
Verocano maṇḍalī uggatejo;
Mā rāhu gilī caramantalikkhe,
Pajaṃ mamaṃ rāhu pamuñca sūriyan”ti.
Atha kho rāhu asurindo sūriyaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami; upasaṅkamitvā saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi—
“Kiṃ nu santaramānova,
rāhu sūriyaṃ pamuñcasi;
Saṃviggarūpo āgamma,
kiṃ nu bhītova tiṭṭhasī”ti.
“Sattadhā me phale muddhā,
jīvanto na sukhaṃ labhe;
Buddhagāthābhigītomhi,
no ce muñceyya sūriyan”ti.
Paṭhamo vaggo.
Tassuddānaṃ
Dve kassapā ca māgho ca,
Māgadho dāmali kāmado;
Pañcālacaṇḍo tāyano,
Candimasūriyena te dasāti.