Comments
Loading Comment Form...
Loading Comment Form...
“Paṇṇakaṃ tikhiṇadhāraṃ,
Asiṃ sampannapāyinaṃ;
Parisāyaṃ puriso gilati,
Kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ,
Taṃ me akkhāhi pucchito”.
“Gileyya puriso lobhā,
asiṃ sampannapāyinaṃ;
Yo ca vajjā dadāmīti,
taṃ dukkarataraṃ tato;
Sabbaññaṃ sukaraṃ ṭhānaṃ,
evaṃ jānāhi maddava”.
“Byākāsi āyuro pañhaṃ,
atthaṃ dhammassa kovido;
Pukkusaṃ dāni pucchāmi,
kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ,
taṃ me akkhāhi pucchito”.
“Na vācamupajīvanti,
aphalaṃ giramudīritaṃ;
Yo ca datvā avākayirā,
taṃ dukkarataraṃ tato;
Sabbaññaṃ sukaraṃ ṭhānaṃ,
evaṃ jānāhi maddava”.
“Byākāsi pukkuso pañhaṃ,
atthaṃ dhammassa kovido;
Senakaṃ dāni pucchāmi,
kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ,
taṃ me akkhāhi pucchito”.
“Dadeyya puriso dānaṃ,
appaṃ vā yadi vā bahuṃ;
Yo ca datvā nānutappe,
taṃ dukkarataraṃ tato;
Sabbaññaṃ sukaraṃ ṭhānaṃ,
evaṃ jānāhi maddava”.
“Byākāsi āyuro pañhaṃ,
atho pukkusaporiso;
Sabbe pañhe atibhoti,
yathā bhāsati senako”ti.
Paṇṇakajātakaṃ chaṭṭhaṃ.