Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ hoti, pañca ca itthisatāni kālaṅkatāni honti sāmāvatīpamukhāni.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ—
“idha, bhante, rañño utenassa uyyānagatassa antepuraṃ daḍḍhaṃ, pañca ca itthisatāni kālaṅkatāni sāmāvatīpamukhāni. Tāsaṃ, bhante, upāsikānaṃ kā gati ko abhisamparāyo”ti?
“Santettha, bhikkhave, upāsikāyo sotāpannā, santi sakadāgāminiyo, santi anāgāminiyo. Sabbā tā, bhikkhave, upāsikāyo anipphalā kālaṅkatā”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Mohasambandhano loko,
bhabbarūpova dissati;
Upadhibandhano bālo,
tamasā parivārito;
Sassatoriva khāyati,
_passato natthi kiñcanan”ti. _
Dasamaṃ.
Tassuddānaṃ
Dve bhaddiyā dve ca sattā,
lakuṇḍako taṇhākkhayo;
Papañcakhayo ca kaccāno,
udapānañca utenoti.
Cūḷavaggo sattamo.