Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ? Rūpārammaṇatā cittaṃ uppajjitvā bhijjati. Taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati.
Anupassatīti, kathaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati, virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.
Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati.
Vedanārammaṇatā…pe… saññārammaṇatā… saṅkhārārammaṇatā… viññāṇārammaṇatā… cakkhu…pe… jarāmaraṇārammaṇatā cittaṃ uppajjitvā bhijjati. Taṃ ārammaṇaṃ paṭisaṅkhā tassa cittassa bhaṅgaṃ anupassati. Anupassatīti, kathaṃ anupassati? Aniccato anupassati, no niccato. Dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Nibbindati, no nandati. Virajjati, no rajjati. Nirodheti, no samudeti. Paṭinissajjati, no ādiyati.
Aniccato anupassanto niccasaññaṃ pajahati. Dukkhato anupassanto sukhasaññaṃ pajahati. Anattato anupassanto attasaññaṃ pajahati. Nibbindanto nandiṃ pajahati. Virajjanto rāgaṃ pajahati. Nirodhento samudayaṃ pajahati. Paṭinissajjanto ādānaṃ pajahati.
Vatthusaṅkamanā ceva,
paññāya ca vivaṭṭanā;
Āvajjanā balañceva,
paṭisaṅkhā vipassanā.
Ārammaṇaanvayena,
ubho ekavavatthanā;
Nirodhe adhimuttatā,
vayalakkhaṇavipassanā.
Ārammaṇañca paṭisaṅkhā,
bhaṅgañca anupassati;
Suññato ca upaṭṭhānaṃ,
adhipaññā vipassanā.
Kusalo tīsu anupassanāsu,
Catasso ca vipassanāsu;
Tayo upaṭṭhāne kusalatā,
Nānādiṭṭhīsu na kampatīti.
Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati—
“ārammaṇaṃ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṃ”.
Bhaṅgānupassanāñāṇaniddeso sattamo.