Comments
Loading Comment Form...
Loading Comment Form...
“Pisuṇena ca kodhanena ca,
Maccharinā ca vibhūtanandinā;
Sakhitaṃ na kareyya paṇḍito,
Pāpo kāpurisena saṅgamo.
Saddhena ca pesalena ca,
Paññavatā bahussutena ca;
Sakhitaṃ kareyya paṇḍito,
Bhaddo sappurisena saṅgamo.
Passa cittakataṃ bimbaṃ,
…pe…
yassa natthi dhuvaṃ ṭhiti.
Passa cittakataṃ bimbaṃ,
…pe…
vatthehi sobhati.
Alattakakatā,
…pe…
no ca pāragavesino.
Aṭṭhapadakatā,
…pe…
no ca pāragavesino.
Añjanīva navā,
…pe…
no ca pāragavesino.
Bahussuto cittakathī,
buddhassa paricārako;
Pannabhāro visaññutto,
seyyaṃ kappeti gotamo.
Khīṇāsavo visaññutto,
saṅgātīto sunibbuto;
Dhāreti antimaṃ dehaṃ,
jātimaraṇapāragū.
Yasmiṃ patiṭṭhitā dhammā,
buddhassādiccabandhuno;
Nibbānagamane magge,
soyaṃ tiṭṭhati gotamo.
Dvāsīti buddhato gaṇhiṃ,
dve sahassāni bhikkhuto;
Caturāsītisahassāni,
ye me dhammā pavattino.
Appassutāyaṃ puriso,
balibaddova jīrati;
Maṃsāni tassa vaḍḍhanti,
paññā tassa na vaḍḍhati.
Bahussuto appassutaṃ,
yo sutenātimaññati;
Andho padīpadhārova,
tatheva paṭibhāti maṃ.
Bahussutaṃ upāseyya,
sutañca na vināsaye;
Taṃ mūlaṃ brahmacariyassa,
tasmā dhammadharo siyā.
Pubbāparaññū atthaññū,
niruttipadakovido;
Suggahītañca gaṇhāti,
atthañcopaparikkhati.
Khantyā chandikato hoti,
ussahitvā tuleti taṃ;
Samaye so padahati,
ajjhattaṃ susamāhito.
Bahussutaṃ dhammadharaṃ,
sappaññaṃ buddhasāvakaṃ;
Dhammaviññāṇamākaṅkhaṃ,
taṃ bhajetha tathāvidhaṃ.
Bahussuto dhammadharo,
kosārakkho mahesino;
Cakkhu sabbassa lokassa,
pūjanīyo bahussuto.
Dhammārāmo dhammarato,
dhammaṃ anuvicintayaṃ;
Dhammaṃ anussaraṃ bhikkhu,
saddhammā na parihāyati.
Kāyamaccheragaruno,
hiyyamāne anuṭṭhahe;
Sarīrasukhagiddhassa,
kuto samaṇaphāsutā.
Na pakkhanti disā sabbā,
dhammā na paṭibhanti maṃ;
Gate kalyāṇamittamhi,
andhakāraṃva khāyati.
Abbhatītasahāyassa,
atītagatasatthuno;
Natthi etādisaṃ mittaṃ,
yathā kāyagatā sati.
Ye purāṇā atītā te,
navehi na sameti me;
Svajja ekova jhāyāmi,
vassupetova pakkhimā”.
“Dassanāya abhikkante,
nānāverajjake bahū;
Mā vārayittha sotāro,
passantu samayo mamaṃ”.
“Dassanāya abhikkante,
nānāverajjake puthu;
Karoti satthā okāsaṃ,
na nivāreti cakkhumā.
Paṇṇavīsativassāni,
sekhabhūtassa me sato;
Na kāmasaññā uppajji,
passa dhammasudhammataṃ.
Paṇṇavīsativassāni,
sekhabhūtassa me sato;
Na dosasaññā uppajji,
passa dhammasudhammataṃ.
Paṇṇavīsativassāni,
bhagavantaṃ upaṭṭhahiṃ;
Mettena kāyakammena,
chāyāva anapāyinī.
Paṇṇavīsativassāni,
bhagavantaṃ upaṭṭhahiṃ;
Mettena vacīkammena,
chāyāva anapāyinī.
Paṇṇavīsativassāni,
bhagavantaṃ upaṭṭhahiṃ;
Mettena manokammena,
chāyāva anapāyinī.
Buddhassa caṅkamantassa,
piṭṭhito anucaṅkamiṃ;
Dhamme desiyamānamhi,
ñāṇaṃ me udapajjatha.
Ahaṃ sakaraṇīyomhi,
sekho appattamānaso;
Satthu ca parinibbānaṃ,
yo amhaṃ anukampako.
Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Sabbākāravarūpete,
sambuddhe parinibbute”.
“Bahussuto dhammadharo,
kosārakkho mahesino;
Cakkhu sabbassa lokassa,
ānando parinibbuto.
Bahussuto dhammadharo,
kosārakkho mahesino;
Cakkhu sabbassa lokassa,
andhakāre tamonudo.
Gatimanto satimanto,
dhitimanto ca yo isi;
Saddhammadhārako thero,
ānando ratanākaro”.
“Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
natthi dāni punabbhavo”ti.
… Ānando thero… .
Tiṃsanipāto niṭṭhito.
Tatruddānaṃ
Phusso patisso ānando,
tayotime pakittitā;
Gāthāyo tattha saṅkhātā,
sataṃ pañca ca uttarīti.