Comments
Loading Comment Form...
Loading Comment Form...
Pañcahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Upasampādeti, nissayaṃ deti, sāmaṇeraṃ upaṭṭhāpeti, bhikkhunovādakasammutiṃ sādiyati, sammatopi bhikkhuniyo ovadati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Yāya āpattiyā saṃghena pabbājanīyakammaṃ kataṃ hoti taṃ āpattiṃ āpajjati, aññaṃ vā tādisikaṃ, tato vā pāpiṭṭhataraṃ; kammaṃ garahati, kammike garahati— imehi kho, bhikkhave, pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.
Aṭṭhahi, bhikkhave, aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ. Pakatattassa bhikkhuno uposathaṃ ṭhapeti, pavāraṇaṃ ṭhapeti, savacanīyaṃ karoti, anuvādaṃ paṭṭhapeti, okāsaṃ kāreti, codeti, sāreti, bhikkhūhi sampayojeti— imehi kho, bhikkhave, aṭṭhahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṃ nappaṭippassambhetabbaṃ.
Pabbājanīyakamme nappaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.