Comments
Loading Comment Form...
Loading Comment Form...
“Ajja pannaraso uposatho, (iti sātāgiro yakkho)
Dibbā ratti upaṭṭhitā;
Anomanāmaṃ satthāraṃ,
_Handa passāma gotamaṃ”. _
“Kacci mano supaṇihito, (iti hemavato yakkho)
Sabbabhūtesu tādino;
Kacci iṭṭhe aniṭṭhe ca,
_Saṅkappassa vasīkatā”. _
“Mano cassa supaṇihito, (iti sātāgiro yakkho)
Sabbabhūtesu tādino;
Atho iṭṭhe aniṭṭhe ca,
_Saṅkappassa vasīkatā”. _
“Kacci adinnaṃ nādiyati, (iti hemavato yakkho)
Kacci pāṇesu saññato;
Kacci ārā pamādamhā,
_Kacci jhānaṃ na riñcati”. _
“Na so adinnaṃ ādiyati, (iti sātāgiro yakkho)
Atho pāṇesu saññato;
Atho ārā pamādamhā,
_Buddho jhānaṃ na riñcati”. _
“Kacci musā na bhaṇati, (iti hemavato yakkho)
Kacci na khīṇabyappatho;
Kacci vebhūtiyaṃ nāha,
_Kacci samphaṃ na bhāsati”. _
“Musā ca so na bhaṇati, (iti sātāgiro yakkho)
Atho na khīṇabyappatho;
Atho vebhūtiyaṃ nāha,
_Mantā atthañca bhāsati”. _
“Kacci na rajjati kāmesu, (iti hemavato yakkho)
Kacci cittaṃ anāvilaṃ;
Kacci mohaṃ atikkanto,
_Kacci dhammesu cakkhumā”. _
“Na so rajjati kāmesu, (iti sātāgiro yakkho)
Atho cittaṃ anāvilaṃ;
Sabbamohaṃ atikkanto,
_Buddho dhammesu cakkhumā”. _
“Kacci vijjāya sampanno, (iti hemavato yakkho)
Kacci saṃsuddhacāraṇo;
Kaccissa āsavā khīṇā,
_Kacci natthi punabbhavo”. _
“Vijjāya ceva sampanno, (iti sātāgiro yakkho)
Atho saṃsuddhacāraṇo;
Sabbassa āsavā khīṇā,
_Natthi tassa punabbhavo”. _
“Sampannaṃ munino cittaṃ,
Kammunā byappathena ca;
Vijjācaraṇasampannaṃ,
_Dhammato naṃ pasaṃsati”. _
“Sampannaṃ munino cittaṃ,
Kammunā byappathena ca;
Vijjācaraṇasampannaṃ,
_Dhammato anumodasi. _
Sampannaṃ munino cittaṃ,
Kammunā byappathena ca;
Vijjācaraṇasampannaṃ,
_Handa passāma gotamaṃ”. _
“Eṇijaṅghaṃ kisaṃ vīraṃ,
Appāhāraṃ alolupaṃ;
Muniṃ vanasmiṃ jhāyantaṃ,
_Ehi passāma gotamaṃ. _
Sīhaṃvekacaraṃ nāgaṃ,
Kāmesu anapekkhinaṃ;
Upasaṅkamma pucchāma,
_Maccupāsappamocanaṃ. _
Akkhātāraṃ pavattāraṃ,
Sabbadhammāna pāraguṃ;
Buddhaṃ verabhayātītaṃ,
_Mayaṃ pucchāma gotamaṃ”. _
“Kismiṃ loko samuppanno, (iti hemavato yakkho)
Kismiṃ kubbati santhavaṃ;
Kissa loko upādāya,
_Kismiṃ loko vihaññati”. _
“Chasu loko samuppanno, (hemavatāti bhagavā)
Chasu kubbati santhavaṃ;
Channameva upādāya,
_Chasu loko vihaññati”. _
“Katamaṃ taṃ upādānaṃ,
Yattha loko vihaññati;
Niyyānaṃ pucchito brūhi,
_Kathaṃ dukkhā pamuccati”. _
“Pañca kāmaguṇā loke,
Manochaṭṭhā paveditā;
Ettha chandaṃ virājetvā,
_Evaṃ dukkhā pamuccati. _
Etaṃ lokassa niyyānaṃ,
Akkhātaṃ vo yathātathaṃ;
Etaṃ vo ahamakkhāmi,
_Evaṃ dukkhā pamuccati”. _
“Ko sūdha tarati oghaṃ,
Kodha tarati aṇṇavaṃ;
Appatiṭṭhe anālambe,
_Ko gambhīre na sīdati”. _
“Sabbadā sīlasampanno,
Paññavā susamāhito;
Ajjhattacintī satimā,
_Oghaṃ tarati duttaraṃ. _
Virato kāmasaññāya,
Sabbasaṃyojanātigo;
Nandībhavaparikkhīṇo,
_So gambhīre na sīdati”. _
“Gambhīrapaññaṃ nipuṇatthadassiṃ,
Akiñcanaṃ kāmabhave asattaṃ;
Taṃ passatha sabbadhi vippamuttaṃ,
_Dibbe pathe kamamānaṃ mahesiṃ. _
Anomanāmaṃ nipuṇatthadassiṃ,
Paññādadaṃ kāmālaye asattaṃ;
Taṃ passatha sabbaviduṃ sumedhaṃ,
_Ariye pathe kamamānaṃ mahesiṃ. _
Sudiṭṭhaṃ vata no ajja,
Suppabhātaṃ suhuṭṭhitaṃ;
Yaṃ addasāma sambuddhaṃ,
_Oghatiṇṇamanāsavaṃ. _
Ime dasasatā yakkhā,
Iddhimanto yasassino;
Sabbe taṃ saraṇaṃ yanti,
_Tvaṃ no satthā anuttaro. _
Te mayaṃ vicarissāma,
Gāmā gāmaṃ nagā nagaṃ;
Namassamānā sambuddhaṃ,
_Dhammassa ca sudhammatan”ti. _
Hemavatasuttaṃ navamaṃ.