Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ juhati, aggihuttaṃ paricarati. Atha kho sundarikabhāradvājo brāhmaṇo aggiṃ juhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi—
“ko nu kho imaṃ habyasesaṃ bhuñjeyyā”ti? Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ; disvāna vāmena hatthena habyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍaluṃ gahetvā yena bhagavā tenupasaṅkami.
Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari. Atha kho sundarikabhāradvājo brāhmaṇo—
“muṇḍo ayaṃ bhavaṃ, muṇḍako ayaṃ bhavan”ti tatova puna nivattitukāmo ahosi. Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi—
“muṇḍāpi hi idhekacce brāhmaṇā bhavanti, yannūnāhaṃ upasaṅkamitvā jātiṃ puccheyyan”ti. Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca—
“kiṃjacco bhavan”ti?
Atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi—
“Na brāhmaṇo nomhi na rājaputto,
Na vessāyano uda koci nomhi;
Gottaṃ pariññāya puthujjanānaṃ,
_Akiñcano manta carāmi loke. _
Saṅghāṭivāsī agaho carāmi,
Nivuttakeso abhinibbutatto;
Alippamāno idha māṇavehi,
_Akallaṃ maṃ brāhmaṇa pucchasi gottapañhaṃ”. _
“Pucchanti ve bho brāhmaṇā brāhmaṇebhi,
_Saha brāhmaṇo no bhavan”ti. _
“Brāhmaṇo hi ce tvaṃ brūsi,
Mañca brūsi abrāhmaṇaṃ;
Taṃ taṃ sāvittiṃ pucchāmi,
_Tipadaṃ catuvīsatakkharaṃ”. _
“Kiṃ nissitā isayo manujā,
Khattiyā brāhmaṇā devatānaṃ;
_Yaññamakappayiṃsu puthū idha loke”. _
“Yadantagū vedagū yaññakāle,
_Yassāhutiṃ labhe tassijjheti brūmi”. _
“Addhā hi tassa hutamijjhe, (iti brāhmaṇo)
Yaṃ tādisaṃ vedagumaddasāma;
Tumhādisānañhi adassanena,
_Añño jano bhuñjati pūraḷāsaṃ”. _
“Tasmātiha tvaṃ brāhmaṇa atthena,
Atthiko upasaṅkamma puccha;
Santaṃ vidhūmaṃ anīghaṃ nirāsaṃ,
_Appevidha abhivinde sumedhaṃ”. _
“Yaññe ratohaṃ bho gotama,
Yaññaṃ yiṭṭhukāmo nāhaṃ pajānāmi;
Anusāsatu maṃ bhavaṃ,
_Yattha hutaṃ ijjhate brūhi me taṃ”. _
“Tena hi tvaṃ, brāhmaṇa, odahassu sotaṃ; dhammaṃ te desessāmi—
Mā jātiṃ pucchī caraṇañca puccha,
Kaṭṭhā have jāyati jātavedo;
Nīcākulīnopi munī dhitīmā,
_Ājāniyo hoti hirīnisedho. _
Saccena danto damasā upeto,
Vedantagū vūsitabrahmacariyo;
Kālena tamhi habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye kāme hitvā agahā caranti,
Susaññatattā tasaraṃva ujjuṃ;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye vītarāgā susamāhitindriyā,
Candova rāhuggahaṇā pamuttā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Asajjamānā vicaranti loke,
Sadā satā hitvā mamāyitāni;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Yo kāme hitvā abhibhuyyacārī,
Yo vedi jātīmaraṇassa antaṃ;
Parinibbuto udakarahadova sīto,
_Tathāgato arahati pūraḷāsaṃ. _
Samo samehi visamehi dūre,
Tathāgato hoti anantapañño;
Anūpalitto idha vā huraṃ vā,
_Tathāgato arahati pūraḷāsaṃ. _
Yamhi na māyā vasati na māno,
Yo vītalobho amamo nirāso;
Paṇunnakodho abhinibbutatto,
Yo brāhmaṇo sokamalaṃ ahāsi;
_Tathāgato arahati pūraḷāsaṃ. _
Nivesanaṃ yo manaso ahāsi,
Pariggahā yassa na santi keci;
Anupādiyāno idha vā huraṃ vā,
_Tathāgato arahati pūraḷāsaṃ. _
Samāhito yo udatāri oghaṃ,
Dhammaṃ caññāsi paramāya diṭṭhiyā;
Khīṇāsavo antimadehadhārī,
_Tathāgato arahati pūraḷāsaṃ. _
Bhavāsavā yassa vacī kharā ca,
Vidhūpitā atthagatā na santi;
Sa vedagū sabbadhi vippamutto,
_Tathāgato arahati pūraḷāsaṃ. _
Saṅgātigo yassa na santi saṅgā,
Yo mānasattesu amānasatto;
Dukkhaṃ pariññāya sakhettavatthuṃ,
_Tathāgato arahati pūraḷāsaṃ. _
Āsaṃ anissāya vivekadassī,
Paravediyaṃ diṭṭhimupātivatto;
Ārammaṇā yassa na santi keci,
_Tathāgato arahati pūraḷāsaṃ. _
Paroparā yassa samecca dhammā,
Vidhūpitā atthagatā na santi;
Santo upādānakhaye vimutto,
_Tathāgato arahati pūraḷāsaṃ. _
Saṃyojanaṃ jātikhayantadassī,
Yopānudi rāgapathaṃ asesaṃ;
Suddho nidoso vimalo akāco,
_Tathāgato arahati pūraḷāsaṃ. _
Yo attano attānaṃ nānupassati,
Samāhito ujjugato ṭhitatto;
Sa ve anejo akhilo akaṅkho,
_Tathāgato arahati pūraḷāsaṃ. _
Mohantarā yassa na santi keci,
Sabbesu dhammesu ca ñāṇadassī;
Sarīrañca antimaṃ dhāreti,
Patto ca sambodhimanuttaraṃ sivaṃ;
Ettāvatā yakkhassa suddhi,
_Tathāgato arahati pūraḷāsaṃ”. _
“Hutañca mayhaṃ hutamatthu saccaṃ,
Yaṃ tādisaṃ vedagunaṃ alatthaṃ;
Brahmā hi sakkhi paṭigaṇhātu me bhagavā,
_Bhuñjatu me bhagavā pūraḷāsaṃ”. _
“Gāthābhigītaṃ me abhojaneyyaṃ,
Sampassataṃ brāhmaṇa nesa dhammo;
Gāthābhigītaṃ panudanti buddhā,
_Dhamme satī brāhmaṇa vuttiresā. _
Aññena ca kevalinaṃ mahesiṃ,
Khīṇāsavaṃ kukkuccavūpasantaṃ;
Annena pānena upaṭṭhahassu,
_Khettañhi taṃ puññapekkhassa hoti”. _
“Sādhāhaṃ bhagavā tathā vijaññaṃ,
Yo dakkhiṇaṃ bhuñjeyya mādisassa;
Yaṃ yaññakāle pariyesamāno,
_Pappuyya tava sāsanaṃ”. _
“Sārambhā yassa vigatā,
Cittaṃ yassa anāvilaṃ;
Vippamutto ca kāmehi,
_Thinaṃ yassa panūditaṃ. _
Sīmantānaṃ vinetāraṃ,
Jātimaraṇakovidaṃ;
Muniṃ moneyyasampannaṃ,
_Tādisaṃ yaññamāgataṃ. _
Bhakuṭiṃ vinayitvāna,
Pañjalikā namassatha;
Pūjetha annapānena,
_Evaṃ ijjhanti dakkhiṇā”. _
“Buddho bhavaṃ arahati pūraḷāsaṃ,
Puññakhettamanuttaraṃ;
Āyāgo sabbalokassa,
_Bhoto dinnaṃ mahapphalan”ti. _
Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama. Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya— ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṃghañca. Labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan”ti. Alattha kho sundarikabhāradvājo brāhmaṇo…pe… arahataṃ ahosīti.
Sundarikabhāradvājasuttaṃ catutthaṃ.