Comments
Loading Comment Form...
Loading Comment Form...
Atha kho bhagavā codanāvatthusmiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgañchi.
Tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti—
“katimī, bhante, pakkhassā”ti? Bhikkhū evamāhaṃsu—
“na kho mayaṃ, āvuso, jānāmā”ti. Manussā ujjhāyanti khiyyanti vipācenti—
“pakkhagaṇanamattampime samaṇā sakyaputtiyā na jānanti, kiṃ panime aññaṃ kiñci kalyāṇaṃ jānissantī”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pakkhagaṇanaṃ uggahetun”ti. Atha kho bhikkhūnaṃ etadahosi—
“kena nu kho pakkhagaṇanā uggahetabbā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sabbeheva pakkhagaṇanaṃ uggahetun”ti.
Tena kho pana samayena manussā bhikkhū piṇḍāya carante pucchanti—
“kīvatikā, bhante, bhikkhū”ti? Bhikkhū evamāhaṃsu—
“na kho mayaṃ, āvuso, jānāmā”ti. Manussā ujjhāyanti khiyyanti vipācenti—
“aññamaññampime samaṇā sakyaputtiyā na jānanti, kiṃ panime aññaṃ kiñci kalyāṇaṃ jānissantī”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhikkhū gaṇetun”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kadā nu kho bhikkhū gaṇetabbā”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tadahuposathe nāmaggena vā gaṇetuṃ, salākaṃ vā gāhetun”ti.
Tena kho pana samayena bhikkhū ajānantā ajjuposathoti dūraṃ gāmaṃ piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti, uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, ārocetuṃ ‘ajjuposatho’”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kena nu kho ārocetabbo”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, therena bhikkhunā kālavato ārocetun”ti.
Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhattakālepi ārocetun”ti.
Bhattakālepi nassarati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yaṃ kālaṃ sarati, taṃ kālaṃ ārocetun”ti.