Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘bhojanassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, bhojanaṃ sabbasattānaṃ upatthambho; evameva kho, mahārāja, yoginā yogāvacarena sabbasattānaṃ maggupatthambhena bhavitabbaṃ. Idaṃ, mahārāja, bhojanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ balaṃ vaḍḍheti; evameva kho, mahārāja, yoginā yogāvacarena puññavaḍḍhiyā vaḍḍhitabbaṃ. Idaṃ, mahārāja, bhojanassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, bhojanaṃ sabbasattānaṃ abhipatthitaṃ; evameva kho, mahārāja, yoginā yogāvacarena sabbalokābhipatthitena bhavitabbaṃ. Idaṃ, mahārāja, bhojanassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena mahāmoggallānena—
‘Saṃyamena niyamena,
sīlena paṭipattiyā;
Patthitena bhavitabbaṃ,
sabbalokassa yoginā’”ti.
Bhojanaṅgapañho chaṭṭho.