Comments
Loading Comment Form...
Loading Comment Form...
“Nagare dhaññavatiyā,
ahosiṃ brāhmaṇo tadā;
Lakkhaṇe itihāse ca,
sanighaṇḍusakeṭubhe.
Padako veyyākaraṇo,
nimittakovido ahaṃ;
Mante ca sisse vācesiṃ,
tiṇṇaṃ vedāna pāragū.
Pañca uppalahatthāni,
piṭṭhiyaṃ ṭhapitāni me;
Āhutiṃ yiṭṭhukāmohaṃ,
pitumātusamāgame.
Tadā vipassī bhagavā,
bhikkhusaṃghapurakkhato;
Obhāsento disā sabbā,
āgacchati narāsabho.
Āsanaṃ paññapetvāna,
nimantetvā mahāmuniṃ;
Santharitvāna taṃ pupphaṃ,
abhinesiṃ sakaṃ gharaṃ.
Yaṃ me atthi sake gehe,
āmisaṃ paccupaṭṭhitaṃ;
Tāhaṃ buddhassa pādāsiṃ,
pasanno sehi pāṇibhi.
Bhuttāviṃ kālamaññāya,
pupphahatthamadāsahaṃ;
Anumoditvāna sabbaññū,
pakkāmi uttarāmukho.
Ekanavutito kappe,
yaṃ pupphamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pupphadānassidaṃ phalaṃ.
Anantaraṃ ito kappe,
rājāhuṃ varadassano;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti.
Kusumāsaniyattherassāpadānaṃ chaṭṭhaṃ.