Comments
Loading Comment Form...
Loading Comment Form...
“Nivesanaṃ kassa nudaṃ sunanda,
Pākārena paṇḍumayena guttaṃ;
Kā dissati aggisikhāva dūre,
Vehāyasaṃ pabbataggeva acci.
Dhītā nvayaṃ kassa sunanda hoti,
Suṇisā nvayaṃ kassa athopi bhariyā;
Akkhāhi me khippamidheva puṭṭho,
Avāvaṭā yadi vā atthi bhattā”.
“Ahañhi jānāmi janinda etaṃ,
Matyā ca petyā ca athopi assā;
Taveva so puriso bhūmipāla,
Rattindivaṃ appamatto tavatthe.
Iddho ca phīto ca suvaḍḍhito ca,
Amacco ca te aññataro janinda;
Tassesā bhariyābhipārakassa,
Ummādantī nāmadheyyena rāja”.
“Ambho ambho nāmamidaṃ imissā,
Matyā ca petyā ca kataṃ susādhu;
Tadā hi mayhaṃ avalokayantī,
Ummattakaṃ ummadantī akāsi.
Yā puṇṇamāse migamandalocanā,
Upāvisi puṇḍarīkattacaṅgī;
Dve puṇṇamāyo tadahū amaññahaṃ,
Disvāna pārāvatarattavāsiniṃ.
Aḷārapamhehi subhehi vaggubhi,
Palobhayantī maṃ yadā udikkhati;
Vijambhamānā harateva me mano,
Jātā vane kimpurisīva pabbate.
Tadā hi brahatī sāmā,
āmuttamaṇikuṇḍalā;
Ekaccavasanā nārī,
migī bhantāvudikkhati.
Kadāssu maṃ tambanakhā sulomā,
Bāhāmudū candanasāralittā;
Vaṭṭaṅgulī sannatadhīrakuttiyā,
Nārī upaññissati sīsato subhā.
Kadāssu maṃ kañcanajāluracchadā,
Dhītā tirīṭissa vilaggamajjhā;
Mudūhi bāhāhi palissajissati,
Brahāvane jātadumaṃva māluvā.
Kadāssu lākhārasarattasucchavī,
Bindutthanī puṇḍarīkattacaṅgī;
Mukhaṃ mukhena upanāmayissati,
Soṇḍova soṇḍassa surāya thālaṃ.
Yadāddasaṃ taṃ tiṭṭhantiṃ,
Sabbabhaddaṃ manoramaṃ;
Tato sakassa cittassa,
Nāvabodhāmi kañcinaṃ.
Ummādantimahaṃ daṭṭhā,
āmuttamaṇikuṇḍalaṃ;
Na supāmi divārattiṃ,
sahassaṃva parājito.
Sakko ce me varaṃ dajjā,
so ca labbhetha me varo;
Ekarattaṃ dvirattaṃ vā,
bhaveyyaṃ abhipārako;
Ummādantyā ramitvāna,
sivirājā tato siyaṃ”.
“Bhūtāni me bhūtapatī namassato,
Āgamma yakkho idametadabravi;
Rañño mano ummadantyā niviṭṭho,
Dadāmi te taṃ paricārayassu”.
“Puññā ca dhaṃse amaro na camhi,
Jano ca me pāpamidañca jaññā;
Bhuso ca tyassa manaso vighāto,
Datvā piyaṃ ummadantiṃ adaṭṭhā”.
“Janinda nāññatra tayā mayā vā,
Sabbāpi kammassa katassa jaññā;
Yaṃ te mayā ummadantī padinnā,
Bhusehi rājā vanathaṃ sajāhi”.
“Yo pāpakaṃ kamma karaṃ manusso,
So maññati māyida maññiṃsu aññe;
Passanti bhūtāni karontametaṃ,
Yuttā ca ye honti narā pathabyā.
Añño nu te koci naro pathabyā,
Saddheyya lokasmi na me piyāti;
Bhuso ca tyassa manaso vighāto,
Datvā piyaṃ ummadantiṃ adaṭṭhā”.
“Addhā piyā mayha janinda esā,
Na sā mamaṃ appiyā bhūmipāla;
Gaccheva tvaṃ ummadantiṃ bhadante,
Sīhova selassa guhaṃ upeti”.
“Na pīḷitā attadukhena dhīrā,
Sukhapphalaṃ kamma pariccajanti;
Sammohitā vāpi sukhena mattā,
Na pāpakammañca samācaranti”.
“Tuvañhi mātā ca pitā ca mayhaṃ,
Bhattā patī posako devatā ca;
Dāso ahaṃ tuyha saputtadāro,
Yathāsukhaṃ sāmi karohi kāmaṃ”.
“Yo issaromhīti karoti pāpaṃ,
Katvā ca so nuttasate paresaṃ;
Na tena so jīvati dīghamāyu,
Devāpi pāpena samekkhare naṃ.
Aññātakaṃ sāmikehī padinnaṃ,
Dhamme ṭhitā ye paṭicchanti dānaṃ;
Paṭicchakā dāyakā cāpi tattha,
Sukhapphalaññeva karonti kammaṃ.
Añño nu te koci naro pathabyā,
Saddheyya lokasmi na me piyāti;
Bhuso ca tyassa manaso vighāto,
Datvā piyaṃ ummadantiṃ adaṭṭhā”.
“Addhā piyā mayha janinda esā,
Na sā mamaṃ appiyā bhūmipāla;
Yaṃ te mayā ummadantī padinnā,
Bhusehi rājā vanathaṃ sajāhi”.
“Yo attadukkhena parassa dukkhaṃ,
Sukhena vā attasukhaṃ dahāti;
Yathevidaṃ mayha tathā paresaṃ,
Yo evaṃ jānāti sa vedi dhammaṃ.
Añño nu te koci naro pathabyā,
Saddheyya lokasmi na me piyāti;
Bhuso ca tyassa manaso vighāto,
Datvā piyaṃ ummadantiṃ adaṭṭhā”.
“Janinda jānāsi piyā mamesā,
Na sā mamaṃ appiyā bhūmipāla;
Piyena te dammi piyaṃ janinda,
Piyadāyino deva piyaṃ labhanti”.
“So nūnāhaṃ vadhissāmi,
attānaṃ kāmahetukaṃ;
Na hi dhammaṃ adhammena,
ahaṃ vadhitumussahe”.
“Sace tuvaṃ mayha satiṃ janinda,
Na kāmayāsi naravīra seṭṭha;
Cajāmi naṃ sabbajanassa sibyā,
Mayā pamuttaṃ tato avhayesi naṃ”.
“Adūsiyañce abhipāraka tvaṃ,
Cajāsi katte ahitāya tyassa;
Mahā ca te upavādopi assa,
Na cāpi tyassa nagaramhi pakkho”.
“Ahaṃ sahissaṃ upavādametaṃ,
Nindaṃ pasaṃsaṃ garahañca sabbaṃ;
Mametamāgacchatu bhūmipāla,
Yathāsukhaṃ sivi karohi kāmaṃ”.
“Yo neva nindaṃ na panappasaṃsaṃ,
Ādiyati garahaṃ nopi pūjaṃ;
Sirī ca lakkhī ca apeti tamhā,
Āpo suvuṭṭhīva yathā thalamhā”.
“Yaṃ kiñci dukkhañca sukhañca etto,
Dhammātisārañca manovighātaṃ;
Urasā ahaṃ paccuttarissāmi sabbaṃ,
Pathavī yathā thāvarānaṃ tasānaṃ”.
“Dhammātisārañca manovighātaṃ,
Dukkhañca nicchāmi ahaṃ paresaṃ;
Ekovimaṃ hārayissāmi bhāraṃ,
Dhamme ṭhito kiñci ahāpayanto”.
“Saggūpagaṃ puññakammaṃ janinda,
Mā me tuvaṃ antarāyaṃ akāsi;
Dadāmi te ummadantiṃ pasanno,
Rājāva yaññe dhanaṃ brāhmaṇānaṃ”.
“Addhā tuvaṃ katte hitesi mayhaṃ,
Sakhā mamaṃ ummadantī tuvañca;
Nindeyyu devā pitaro ca sabbe,
Pāpañca passaṃ abhisamparāyaṃ”.
“Na hetadhammaṃ sivirāja vajjuṃ,
Sanegamā jānapadā ca sabbe;
Yaṃ te mayā ummadantī padinnā,
Bhusehi rājā vanathaṃ sajāhi”.
“Addhā tuvaṃ katte hitesi mayhaṃ,
Sakhā mamaṃ ummadantī tuvañca;
Satañca dhammāni sukittitāni,
Samuddavelāva duraccayāni”.
“Āhuneyyo mesi hitānukampī,
Dhātā vidhātā casi kāmapālo;
Tayī hutā rāja mahapphalā hi,
Kāmena me ummadantiṃ paṭiccha”.
“Addhā hi sabbaṃ abhipāraka tvaṃ,
Dhammaṃ acārī mama kattuputta;
Añño nu te ko idha sotthikattā,
Dvipado naro aruṇe jīvaloke”.
“Tuvaṃ nu seṭṭho tvamanuttarosi,
Tvaṃ dhammagutto dhammavidū sumedho;
So dhammagutto cirameva jīva,
Dhammañca me desaya dhammapāla”.
“Tadiṅgha abhipāraka,
suṇohi vacanaṃ mama;
Dhammaṃ te desayissāmi,
sataṃ āsevitaṃ ahaṃ.
Sādhu dhammaruci rājā,
sādhu paññāṇavā naro;
Sādhu mittānamaddubbho,
pāpassākaraṇaṃ sukhaṃ.
Akkodhanassa vijite,
ṭhitadhammassa rājino;
Sukhaṃ manussā āsetha,
sītacchāyāya saṅghare.
Na cāhametaṃ abhirocayāmi,
Kammaṃ asamekkhakataṃ asādhu;
Ye vāpi ñatvāna sayaṃ karonti,
Upamā imā mayhaṃ tuvaṃ suṇohi.
Gavañce taramānānaṃ,
jimhaṃ gacchati puṅgavo;
Sabbā tā jimhaṃ gacchanti,
nette jimhaṃ gate sati.
Evameva manussesu,
yo hoti seṭṭhasammato;
So ce adhammaṃ carati,
pageva itarā pajā;
Sabbaṃ raṭṭhaṃ dukhaṃ seti,
rājā ce hoti adhammiko.
Gavañce taramānānaṃ,
ujuṃ gacchati puṅgavo;
Sabbā gāvī ujuṃ yanti,
nette ujuṃ gate sati.
Evameva manussesu,
yo hoti seṭṭhasammato;
So sace dhammaṃ carati,
pageva itarā pajā;
Sabbaṃ raṭṭhaṃ sukhaṃ seti,
rājā ce hoti dhammiko.
Na cāpāhaṃ adhammena,
amarattamabhipatthaye;
Imaṃ vā pathaviṃ sabbaṃ,
vijetuṃ abhipāraka.
Yañhi kiñci manussesu,
ratanaṃ idha vijjati;
Gāvo dāso hiraññañca,
vatthiyaṃ haricandanaṃ.
Assitthiyo ratanaṃ maṇikañca,
Yañcāpi me candasūriyā abhipālayanti;
Na tassa hetu visamaṃ careyyaṃ,
Majjhe sivīnaṃ usabhomhi jāto.
Netā hitā uggato raṭṭhapālo,
Dhammaṃ sivīnaṃ apacāyamāno;
So dhammamevānuvicintayanto,
Tasmā sake cittavase na vatto”.
“Addhā tuvaṃ mahārāja,
niccaṃ abyasanaṃ sivaṃ;
Karissasi ciraṃ rajjaṃ,
paññā hi tava tādisī.
Etaṃ te anumodāma,
yaṃ dhammaṃ nappamajjasi;
Dhammaṃ pamajja khattiyo,
raṭṭhā cavati issaro.
Dhammaṃ cara mahārāja,
mātāpitūsu khattiya;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
puttadāresu khattiya;
…pe…
Dhammaṃ cara mahārāja,
mittāmaccesu khattiya;
…pe…
Dhammaṃ cara mahārāja,
vāhanesu balesu ca;
…pe…
Dhammaṃ cara mahārāja,
gāmesu nigamesu ca;
…pe…
Dhammaṃ cara mahārāja,
raṭṭhesu janapadesu ca;
…pe…
Dhammaṃ cara mahārāja,
samaṇabrāhmaṇesu ca;
…pe…
Dhammaṃ cara mahārāja,
migapakkhīsu khattiya;
…pe…
Dhammaṃ cara mahārāja,
dhammo ciṇṇo sukhāvaho;
Idha dhammaṃ caritvāna,
rāja saggaṃ gamissasi.
Dhammaṃ cara mahārāja,
saindā devā sabrahmakā;
Suciṇṇena divaṃ pattā,
mā dhammaṃ rāja pāmado”ti.
Ummādantījātakaṃ dutiyaṃ.