Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, dukkaraṃ nu kho bhagavatā katan”ti? Thero āha—
“dukkaraṃ, mahārāja, bhagavatā katan”ti.
“Kiṃ pana, bhante nāgasena, bhagavatā dukkaraṃ katan”ti.
“Dukkaraṃ, mahārāja, bhagavatā kataṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan’”ti.
“Opammaṃ karohī”ti.
“Yathā, mahārāja, kocideva puriso nāvāya mahāsamuddaṃ ajjhogāhetvā hatthapuṭena udakaṃ gahetvā jivhāya sāyitvā jāneyya nu kho, mahārāja, so puriso ‘idaṃ gaṅgāya udakaṃ, idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ mahiyā udakan’”ti?
“Dukkaraṃ, bhante, jānitun”ti.
“Ito dukkarataraṃ kho, mahārāja, bhagavatā kataṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhātaṃ ‘ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan’”ti.
“Suṭṭhu, bhante”ti rājā abbhānumodīti.
Arūpadhammavavatthānadukkarapañho soḷasamo.
Arūpadhammavavatthānavaggo sattamo.
Imasmiṃ vagge soḷasa pañhā.