Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko mahāmatto āyasmato channassa vihāraṃ kārāpeti. Atha kho āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpeti, punappunaṃ lepāpeti. Atibhārito vihāro paripati. Atha kho āyasmā channo tiṇañca kaṭṭhañca saṅkaḍḍhanto aññatarassa brāhmaṇassa yavakhettaṃ dūsesi. Atha kho so brāhmaṇo ujjhāyati khiyyati vipāceti—
“kathañhi nāma bhadantā amhākaṃ yavakhettaṃ dūsessantī”ti.
Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā channo katapariyositaṃ vihāraṃ punappunaṃ chādāpessati, punappunaṃ lepāpessati, atibhārito vihāro paripatī”ti.
Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ…pe… “saccaṃ kira tvaṃ, channa, katapariyositaṃ vihāraṃ punappunaṃ chādāpesi, punappunaṃ lepāpesi, atibhārito vihāro paripatī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, moghapurisa, katapariyositaṃ vihāraṃ punappunaṃ chādāpessasi, punappunaṃ lepāpessasi, atibhārito vihāro paripati. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ. Tato ce uttari appaharitepi ṭhito adhiṭṭhaheyya pācittiyan”**ti. (19:68)
Mahallako nāma vihāro sassāmiko vuccati.
Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā.
Kārayamānenāti karonto vā kārāpento vā.
Yāva dvārakosāti piṭṭhasaṅghāṭassa samantā hatthapāsā.
Aggaḷaṭṭhapanāyāti dvāraṭṭhapanāya.
Ālokasandhiparikammāyāti vātapānaparikammāya setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭikaṃ.
Dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbanti— haritaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ. Sace harite ṭhito adhiṭṭhāti, āpatti dukkaṭassa. Maggena chādentassa dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ āṇāpetvā pakkamitabbaṃ. Pariyāyena chādentassa dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ āṇāpetvā pakkamitabbaṃ.
Tato ce uttari appaharitepi ṭhito adhiṭṭhaheyyāti iṭṭhakāya chādentassa iṭṭhakiṭṭhakāya āpatti pācittiyassa. Silāya chādentassa silāya silāya āpatti pācittiyassa. Sudhāya chādentassa piṇḍe piṇḍe āpatti pācittiyassa. Tiṇena chādentassa karaḷe karaḷe āpatti pācittiyassa. Paṇṇena chādentassa paṇṇe paṇṇe āpatti pācittiyassa.
Atirekadvattipariyāye atirekasaññī adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye vematiko adhiṭṭhāti, āpatti pācittiyassa. Atirekadvattipariyāye ūnakasaññī adhiṭṭhāti, āpatti pācittiyassa.
Ūnakadvattipariyāye atirekasaññī, āpatti dukkaṭassa. Ūnakadvattipariyāye vematiko, āpatti dukkaṭassa. Ūnakadvattipariyāye ūnakasaññī, anāpatti.
Anāpatti— dvattipariyāye, ūnakadvattipariyāye, leṇe, guhāya, tiṇakuṭikāya, aññassatthāya, attano dhanena, vāsāgāraṃ ṭhapetvā sabbattha anāpatti, ummattakassa, ādikammikassāti.
Mahallakavihārasikkhāpadaṃ niṭṭhitaṃ navamaṃ.