3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca—
“‘bhavanettinirodho, bhavanettinirodho’ti, bhante, vuccati. Katamā nu kho, bhante, bhavanetti, katamo bhavanettinirodho”ti?
“Rūpe kho, rādha, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā— ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho. Vedanāya… saññāya… saṅkhāresu… viññāṇe yo chando…pe… adhiṭṭhānābhinivesānusayā— ayaṃ vuccati bhavanetti. Tesaṃ nirodho bhavanettinirodho”ti.
Tatiyaṃ.