Comments
Loading Comment Form...
Loading Comment Form...
Na, bhikkhave, bhikkhuniyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Na sikkhamānāya…pe… na sāmaṇerassa …pe… na sāmaṇeriyā…pe… na sikkhāpaccakkhātakassa…pe… na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.
Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, yathādhammo kāretabbo. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya…pe… na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, yathādhammo kāretabbo.
Na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Na theyyasaṃvāsakassa…pe… na titthiyapakkantakassa…pe… na tiracchānagatassa…pe… na mātughātakassa…pe… na pitughātakassa…pe… na arahantaghātakassa…pe… na bhikkhunidūsakassa…pe… na saṃghabhedakassa…pe… na lohituppādakassa…pe… na ubhatobyañjanakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.
Na, bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo, aññatra avuṭṭhitāya parisāya. Na ca, bhikkhave, anuposathe uposatho kātabbo, aññatra saṃghasāmaggiyā”ti.
Tatiyabhāṇavāro niṭṭhito.
Uposathakkhandhako dutiyo.
Tassuddānaṃ
Titthiyā bimbisāro ca,
sannipatituṃ tuṇhikā;
Dhammaṃ raho pātimokkhaṃ,
devasikaṃ tadā sakiṃ.
Yathāparisā samaggaṃ,
sāmaggī maddakucchi ca;
Sīmā mahatī nadiyā,
anu dve khuddakāni ca.
Navā rājagahe ceva,
Sīmā avippavāsanā;
Sammanne paṭhamaṃ sīmaṃ,
Pacchā sīmaṃ samūhane.
Asammatā gāmasīmā,
nadiyā samudde sare;
Udakukkhepo bhindanti,
tathevajjhottharanti ca.
Kati kammāni uddeso,
savarā asatīpi ca;
Dhammaṃ vinayaṃ tajjenti,
puna vinayatajjanā.
Codanā kate okāse,
adhammappaṭikkosanā;
Catupañcaparā āvi,
sañcicca cepi vāyame.
Sagahaṭṭhā anajjhiṭṭhā,
codanamhi na jānati;
Sambahulā na jānanti,
sajjukaṃ na ca gacchare.
Katimī kīvatikā dūre,
ārocetuñca nassari;
Uklāpaṃ āsanaṃ dīpo,
disā añño bahussuto.
Sajjukaṃ vassuposatho,
suddhikammañca ñātakā;
Gaggo catutayo dveko,
āpattisabhāgā sari.
Sabbo saṃgho vematiko,
na jānanti bahussuto;
Bahū samasamā thokā,
parisā avuṭṭhitāya ca.
Ekaccā vuṭṭhitā sabbā,
jānanti ca vematikā;
Kappatevāti kukkuccā,
jānaṃ passaṃ suṇanti ca.
Āvāsikena āgantu,
cātupannaraso puna;
Pāṭipado pannaraso,
liṅgasaṃvāsakā ubho.
Pārivāsānuposatho,
aññatra saṃghasāmaggiyā;
Ete vibhattā uddānā,
vatthuvibhūtakāraṇāti.
Imasmiṃ khandhake vatthūni chaasīti.
Uposathakkhandhako niṭṭhito.