Comments
Loading Comment Form...
Loading Comment Form...
“Kalyāṇamittatā muninā,
lokaṃ ādissa vaṇṇitā;
Kalyāṇamitte bhajamāno,
api bālo paṇḍito assa.
Bhajitabbā sappurisā,
Paññā tathā vaḍḍhati bhajantānaṃ;
Bhajamāno sappurise,
Sabbehipi dukkhehi pamucceyya.
Dukkhañca vijāneyya,
Dukkhassa ca samudayaṃ nirodhaṃ;
Aṭṭhaṅgikañca maggaṃ,
Cattāripi ariyasaccāni”.
“Dukkho itthibhāvo,
Akkhāto purisadammasārathinā;
Sapattikampi hi dukkhaṃ,
Appekaccā sakiṃ vijātāyo.
Galake api kantanti,
Sukhumāliniyo visāni khādanti;
Janamārakamajjhagatā,
Ubhopi byasanāni anubhonti”.
“Upavijaññā gacchantī,
addasāhaṃ patiṃ mataṃ;
Panthamhi vijāyitvāna,
appattāva sakaṃ gharaṃ.
Dve puttā kālakatā,
Patī ca panthe mato kapaṇikāya;
Mātā pitā ca bhātā,
Ḍayhanti ca ekacitakāyaṃ”.
“Khīṇakulīne kapaṇe,
Anubhūtaṃ te dukhaṃ aparimāṇaṃ;
Assū ca te pavattaṃ,
Bahūni ca jātisahassāni.
Vasitā susānamajjhe,
Athopi khāditāni puttamaṃsāni;
Hatakulikā sabbagarahitā,
Matapatikā amatamadhigacchiṃ.
Bhāvito me maggo,
Ariyo aṭṭhaṅgiko amatagāmī;
Nibbānaṃ sacchikataṃ,
Dhammādāsaṃ avekkhiṃhaṃ.
Ahamamhi kantasallā,
Ohitabhārā katañhi karaṇīyaṃ;
Kisā gotamī therī,
Vimuttacittā imaṃ bhaṇī”ti.
… Kisā gotamī therī… .
Ekādasakanipāto niṭṭhito.