Comments
Loading Comment Form...
Loading Comment Form...
“Sujātassa aparena,
sayambhū lokanāyako;
Durāsado asamasamo,
piyadassī mahāyaso.
Sopi buddho amitayaso,
ādiccova virocati;
Sabbaṃ tamaṃ nihantvāna,
dhammacakkaṃ pavattayi.
Tassāpi atulatejassa,
Ahesuṃ abhisamayā tayo;
Koṭisatasahassānaṃ,
Paṭhamābhisamayo ahu.
Sudassano devarājā,
micchādiṭṭhimarocayi;
Tassa diṭṭhiṃ vinodento,
satthā dhammamadesayi.
Janasannipāto atulo,
mahāsannipatī tadā;
Navutikoṭisahassānaṃ,
dutiyābhisamayo ahu.
Yadā doṇamukhaṃ hatthiṃ,
vinesi narasārathi;
Asītikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
tassāpi piyadassino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.
Tato paraṃ navutikoṭī,
samiṃsu ekato munī;
Tatiye sannipātamhi,
asītikoṭiyo ahū.
Ahaṃ tena samayena,
kassapo nāma brāhmaṇo;
Ajjhāyako mantadharo,
tiṇṇaṃ vedāna pāragū.
Tassa dhammaṃ suṇitvāna,
pasādaṃ janayiṃ ahaṃ;
Koṭisatasahassehi,
saṃghārāmaṃ amāpayiṃ.
Tassa datvāna ārāmaṃ,
haṭṭho saṃviggamānaso;
Saraṇe pañca sīle ca,
daḷhaṃ katvā samādiyiṃ.
Sopi maṃ buddho byākāsi,
saṃghamajjhe nisīdiya;
‘Aṭṭhārase kappasate,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Sudhaññaṃ nāma nagaraṃ,
sudatto nāma khattiyo;
Candā nāmāsi janikā,
piyadassissa satthuno.
Navavassasahassāni,
Agāraṃ ajjha so vasi;
Sunimmalavimalagiriguhā,
Tayo pāsādamuttamā.
Tettiṃsasahassāni ca,
Nāriyo samalaṅkatā;
Vimalā nāma nārī ca,
Kañcanāveḷo nāma atrajo.
Nimitte caturo disvā,
rathayānena nikkhami;
Chamāsaṃ padhānacāraṃ,
acarī purisuttamo.
Brahmunā yācito santo,
piyadassī mahāmuni;
Vatti cakkaṃ mahāvīro,
usabhuyyāne manorame.
Pālito sabbadassī ca,
ahesuṃ aggasāvakā;
Sobhito nāmupaṭṭhāko,
piyadassissa satthuno.
Sujātā dhammadinnā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
kakudhoti pavuccati.
Sandhako dhammako ceva,
ahesuṃ aggupaṭṭhakā;
Visākhā dhammadinnā ca,
ahesuṃ aggupaṭṭhikā.
Sopi buddho amitayaso,
dvattiṃsavaralakkhaṇo;
Asītihatthamubbedho,
sālarājāva dissati.
Aggicandasūriyānaṃ,
natthi tādisikā pabhā;
Yathā ahu pabhā tassa,
asamassa mahesino.
Tassāpi devadevassa,
āyu tāvatakaṃ ahu;
Navutivassasahassāni,
loke aṭṭhāsi cakkhumā.
Sopi buddho asamasamo,
Yugānipi tāni atuliyāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Piyadassī munivaro,
Assatthārāmamhi nibbuto;
Tatthevassa jinathūpo,
_Tīṇiyojanamuggato”ti. _
Piyadassissa bhagavato vaṃso terasamo.