Comments
Loading Comment Form...
Loading Comment Form...
Katamaṃ taṃ rūpaṃ upādā? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, rūpāyatanaṃ, saddāyatanaṃ, gandhāyatanaṃ, rasāyatanaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, rūpassa lahutā, rūpassa mudutā, rūpassa kammaññatā, rūpassa upacayo, rūpassa santati, rūpassa jaratā, rūpassa aniccatā, kabaḷīkāro āhāro.
Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena cakkhunā anidassanena sappaṭighena rūpaṃ sanidassanaṃ sappaṭighaṃ passi vā passati vā passissati vā passe vā, cakkhumpetaṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyaṃpetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ nettampetaṃ nayanaṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi cakkhumhi anidassanamhi sappaṭighamhi rūpaṃ sanidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhumpetaṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyaṃpetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ nettampetaṃ nayanaṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ cakkhu anidassanaṃ sappaṭighaṃ rūpamhi sanidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, cakkhumpetaṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyaṃpetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ nettampetaṃ nayanaṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ cakkhuṃ nissāya rūpaṃ ārabbha cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ cakkhuṃ nissāya rūpārammaṇo cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ cakkhuṃ nissāya rūpārammaṇā cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, cakkhumpetaṃ cakkhāyatanampetaṃ cakkhudhātupesā cakkhundriyaṃpetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ nettampetaṃ nayanaṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena sotena anidassanena sappaṭighena saddaṃ anidassanaṃ sappaṭighaṃ suṇi vā suṇāti vā suṇissati vā suṇe vā, sotaṃpetaṃ sotāyatanampetaṃ sotadhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ sotāyatanaṃ.
Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi sotamhi anidassanamhi sappaṭighamhi saddo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṃpetaṃ sotāyatanampetaṃ sotadhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ sotāyatanaṃ.
Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ anidassanaṃ sappaṭighaṃ saddamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, sotaṃpetaṃ sotāyatanampetaṃ sotadhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ sotāyatanaṃ.
Katamaṃ taṃ rūpaṃ sotāyatanaṃ? Yaṃ sotaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ sotaṃ nissāya saddaṃ ārabbha sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ sotaṃ nissāya saddārammaṇo sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ sotaṃ nissāya saddārammaṇā sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, sotaṃpetaṃ sotāyatanampetaṃ sotadhātupesā sotindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ sotāyatanaṃ.
Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena ghānena anidassanena sappaṭighena gandhaṃ anidassanaṃ sappaṭighaṃ ghāyi vā ghāyati vā ghāyissati vā ghāye vā, ghānaṃpetaṃ ghānāyatanampetaṃ ghānadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ ghānāyatanaṃ.
Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi ghānamhi anidassanamhi sappaṭighamhi gandho anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṃpetaṃ ghānāyatanampetaṃ ghānadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ ghānāyatanaṃ.
Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ anidassanaṃ sappaṭighaṃ gandhamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, ghānaṃpetaṃ ghānāyatanampetaṃ ghānadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ ghānāyatanaṃ.
Katamaṃ taṃ rūpaṃ ghānāyatanaṃ? Yaṃ ghānaṃ catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ ghānaṃ nissāya gandhaṃ ārabbha ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ ghānaṃ nissāya gandhārammaṇo ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ ghānaṃ nissāya gandhārammaṇā ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, ghānaṃpetaṃ ghānāyatanampetaṃ ghānadhātupesā ghānindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ ghānāyatanaṃ.
Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya rasaṃ anidassanaṃ sappaṭighaṃ sāyi vā sāyati vā sāyissati vā sāye vā, jivhāpesā jivhāyatanaṃpetaṃ jivhādhātupesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ jivhāyatanaṃ.
Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yāya jivhāya anidassanāya sappaṭighāya raso anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhāpesā jivhāyatanaṃpetaṃ jivhādhātupesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ jivhāyatanaṃ.
Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yā jivhā anidassanā sappaṭighā rasamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, jivhāpesā jivhāyatanaṃpetaṃ jivhādhātupesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ jivhāyatanaṃ.
Katamaṃ taṃ rūpaṃ jivhāyatanaṃ? Yā jivhā catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ jivhaṃ nissāya rasaṃ ārabbha jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ jivhaṃ nissāya rasārammaṇo jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ jivhaṃ nissāya rasārammaṇā jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, jivhāpesā jivhāyatanaṃpetaṃ jivhādhātupesā jivhindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ jivhāyatanaṃ.
Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yena kāyena anidassanena sappaṭighena phoṭṭhabbaṃ anidassanasappaṭighaṃ phusi vā phusati vā phusissati vā phuse vā, kāyopeso kāyāyatanampetaṃ kāyadhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yamhi kāyamhi anidassanamhi sappaṭighamhi phoṭṭhabbo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyopeso kāyāyatanampetaṃ kāyadhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yo kāyo anidassano sappaṭigho phoṭṭhabbamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, kāyopeso kāyāyatanampetaṃ kāyadhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo attabhāvapariyāpanno anidassano sappaṭigho, yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ kāyaṃ nissāya phoṭṭhabbaṃ ārabbha kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇo kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ kāyaṃ nissāya phoṭṭhabbārammaṇā kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, kāyopeso kāyāyatanampetaṃ kāyadhātupesā kāyindriyampetaṃ lokopeso dvārāpesā samuddopeso paṇḍaraṃpetaṃ khettampetaṃ vatthuṃpetaṃ orimaṃ tīraṃpetaṃ suñño gāmopeso— idaṃ taṃ rūpaṃ kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhunā anidassanena sappaṭighena passi vā passati vā passissati vā passe vā, rūpaṃpetaṃ rūpāyatanampetaṃ rūpadhātupesā— idaṃ taṃ rūpaṃ rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yamhi rūpamhi sanidassanamhi sappaṭighamhi cakkhuṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṃpetaṃ rūpāyatanampetaṃ rūpadhātupesā— idaṃ taṃ rūpaṃ rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ sanidassanaṃ sappaṭighaṃ cakkhumhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rūpaṃpetaṃ rūpāyatanampetaṃ rūpadhātupesā— idaṃ taṃ rūpaṃ rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ kāḷakaṃ mañjiṭṭhakaṃ hari harivaṇṇaṃ ambaṅkuravaṇṇaṃ dīghaṃ rassaṃ aṇuṃ thūlaṃ vaṭṭaṃ parimaṇḍalaṃ caturaṃsaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalaṃ chāyā ātapo āloko andhakāro abbhā mahikā dhūmo rajo candamaṇḍalassa vaṇṇanibhā sūriyamaṇḍalassa vaṇṇanibhā tārakarūpānaṃ vaṇṇanibhā ādāsamaṇḍalassa vaṇṇanibhā maṇisaṅkhamuttāveḷuriyassa vaṇṇanibhā jātarūparajatassa vaṇṇanibhā, yaṃ vā panaññampi atthi rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ, yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rūpaṃ ārabbha cakkhuṃ nissāya cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rūpārammaṇo cakkhuṃ nissāya cakkhusamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rūpārammaṇā cakkhuṃ nissāya cakkhusamphassajā vedanā…pe… saññā…pe… cetanā…pe… cakkhuviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rūpaṃpetaṃ rūpāyatanampetaṃ rūpadhātupesā— idaṃ taṃ rūpaṃ rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ anidassanaṃ sappaṭighaṃ sotena anidassanena sappaṭighena suṇi vā suṇāti vā suṇissati vā suṇe vā, saddopeso saddāyatanampetaṃ saddadhātupesā— idaṃ taṃ rūpaṃ saddāyatanaṃ.
Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi saddamhi anidassanamhi sappaṭighamhi sotaṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddopeso saddāyatanampetaṃ saddadhātupesā— idaṃ taṃ rūpaṃ saddāyatanaṃ.
Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo saddo anidassano sappaṭigho sotamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, saddopeso saddāyatanampetaṃ saddadhātupesā— idaṃ taṃ rūpaṃ saddāyatanaṃ.
Katamaṃ taṃ rūpaṃ saddāyatanaṃ? Yo saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho bherisaddo mudiṅgasaddo saṅkhasaddo paṇavasaddo gītasaddo vāditasaddo sammasaddo pāṇisaddo sattānaṃ nigghosasaddo dhātūnaṃ sannighātasaddo vātasaddo udakasaddo manussasaddo amanussasaddo, yo vā panaññopi atthi saddo catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ saddaṃ ārabbha sotaṃ nissāya sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ saddārammaṇo sotaṃ nissāya sotasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ saddārammaṇā sotaṃ nissāya sotasamphassajā vedanā…pe… saññā…pe… cetanā…pe… sotaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, saddopeso saddāyatanampetaṃ saddadhātupesā— idaṃ taṃ rūpaṃ saddāyatanaṃ.
Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ anidassanaṃ sappaṭighaṃ ghānena anidassanena sappaṭighena ghāyi vā ghāyati vā ghāyissati vā ghāye vā, gandhopeso gandhāyatanampetaṃ gandhadhātupesā— idaṃ taṃ rūpaṃ gandhāyatanaṃ.
Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi gandhamhi anidassanamhi sappaṭighamhi ghānaṃ anidassanaṃ sappaṭighaṃ paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandhopeso gandhāyatanampetaṃ gandhadhātupesā— idaṃ taṃ rūpaṃ gandhāyatanaṃ.
Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo gandho anidassano sappaṭigho ghānamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, gandhopeso gandhāyatanampetaṃ gandhadhātupesā— idaṃ taṃ rūpaṃ gandhāyatanaṃ.
Katamaṃ taṃ rūpaṃ gandhāyatanaṃ? Yo gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlagandho sāragandho tacagandho pattagandho pupphagandho phalagandho āmakagandho vissagandho sugandho duggandho, yo vā panaññopi atthi gandho catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ gandhaṃ ārabbha ghānaṃ nissāya ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ gandhārammaṇo ghānaṃ nissāya ghānasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ gandhārammaṇā ghānaṃ nissāya ghānasamphassajā vedanā…pe… saññā…pe… cetanā…pe… ghānaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, gandhopeso gandhāyatanampetaṃ gandhadhātupesā— idaṃ taṃ rūpaṃ gandhāyatanaṃ.
Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ anidassanaṃ sappaṭighaṃ jivhāya anidassanāya sappaṭighāya sāyi vā sāyati vā sāyissati vā sāye vā, rasopeso rasāyatanampetaṃ rasadhātupesā— idaṃ taṃ rūpaṃ rasāyatanaṃ.
Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yamhi rasamhi anidassanamhi sappaṭighamhi jivhā anidassanā sappaṭighā paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso rasāyatanampetaṃ rasadhātupesā— idaṃ taṃ rūpaṃ rasāyatanaṃ.
Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yo raso anidassano sappaṭigho jivhāya anidassanāya sappaṭighāya paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, rasopeso rasāyatanampetaṃ rasadhātupesā— idaṃ taṃ rūpaṃ rasāyatanaṃ.
Katamaṃ taṃ rūpaṃ rasāyatanaṃ? Yo raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso ambilaṃ madhuraṃ tittakaṃ kaṭukaṃ loṇikaṃ khārikaṃ lambilaṃ kasāvo sādu asādu, yo vā panaññopi atthi raso catunnaṃ mahābhūtānaṃ upādāya anidassano sappaṭigho, yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rasaṃ ārabbha jivhaṃ nissāya jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rasārammaṇo jivhaṃ nissāya jivhāsamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ rasārammaṇā jivhaṃ nissāya jivhāsamphassajā vedanā…pe… saññā…pe… cetanā…pe… jivhāviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, rasopeso rasāyatanampetaṃ rasadhātupesā— idaṃ taṃ rūpaṃ rasāyatanaṃ.
Katamaṃ taṃ rūpaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo— idaṃ taṃ rūpaṃ itthindriyaṃ.
Katamaṃ taṃ rūpaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo— idaṃ taṃ rūpaṃ purisindriyaṃ.
Katamaṃ taṃ rūpaṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ taṃ rūpaṃ jīvitindriyaṃ.
Katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ— idaṃ taṃ rūpaṃ kāyaviññatti.
Katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo— ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ— idaṃ taṃ rūpaṃ vacīviññatti.
Katamaṃ taṃ rūpaṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi— idaṃ taṃ rūpaṃ ākāsadhātu.
Katamaṃ taṃ rūpaṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā— idaṃ taṃ rūpaṃ rūpassa lahutā.
Katamaṃ taṃ rūpaṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā— idaṃ taṃ rūpaṃ rūpassa mudutā.
Katamaṃ taṃ rūpaṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo— idaṃ taṃ rūpaṃ rūpassa kammaññatā.
Katamaṃ taṃ rūpaṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo— idaṃ taṃ rūpaṃ rūpassa upacayo.
Katamaṃ taṃ rūpaṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati— idaṃ taṃ rūpaṃ rūpassa santati.
Katamaṃ taṃ rūpaṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko— idaṃ taṃ rūpaṃ rūpassa jaratā.
Katamaṃ taṃ rūpaṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— idaṃ taṃ rūpaṃ rūpassa aniccatā.
Katamaṃ taṃ rūpaṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ, yāya ojāya sattā yāpenti— idaṃ taṃ rūpaṃ kabaḷīkāro āhāro.
Idaṃ taṃ rūpaṃ upādā.
Upādābhājanīyaṃ.
Rūpakaṇḍe paṭhamabhāṇavāro.
Katamaṃ taṃ rūpaṃ no upādā? Phoṭṭhabbāyatanaṃ, āpodhātu.
Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ anidassanaṃ sappaṭighaṃ kāyena anidassanena sappaṭighena phusi vā phusati vā phusissati vā phuse vā phoṭṭhabbopeso phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā— idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yamhi phoṭṭhabbamhi anidassanamhi sappaṭighamhi kāyo anidassano sappaṭigho paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbopeso phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā— idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yo phoṭṭhabbo anidassano sappaṭigho kāyamhi anidassanamhi sappaṭighamhi paṭihaññi vā paṭihaññati vā paṭihaññissati vā paṭihaññe vā, phoṭṭhabbopeso phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā— idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ? Pathavīdhātu tejodhātu vāyodhātu kakkhaḷaṃ mudukaṃ saṇhaṃ pharusaṃ sukhasamphassaṃ dukkhasamphassaṃ garukaṃ lahukaṃ, yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ phoṭṭhabbaṃ ārabbha kāyaṃ nissāya kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ phoṭṭhabbārammaṇo kāyaṃ nissāya kāyasamphasso uppajji vā uppajjati vā uppajjissati vā uppajje vā…pe… yaṃ phoṭṭhabbārammaṇā kāyaṃ nissāya kāyasamphassajā vedanā…pe… saññā…pe… cetanā…pe… kāyaviññāṇaṃ uppajji vā uppajjati vā uppajjissati vā uppajje vā, phoṭṭhabbopeso phoṭṭhabbāyatanaṃpetaṃ phoṭṭhabbadhātupesā— idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa— idaṃ taṃ rūpaṃ āpodhātu.
Idaṃ taṃ rūpaṃ no upādā.
Katamaṃ taṃ rūpaṃ upādinnaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ upādinnaṃ.
Katamaṃ taṃ rūpaṃ anupādinnaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ anupādinnaṃ.
Katamaṃ taṃ rūpaṃ upādinnupādāniyaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ, yaṃ vā panaññampi atthi rūpaṃ kammassa katattā rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ upādinnupādāniyaṃ.
Katamaṃ taṃ rūpaṃ anupādinnupādāniyaṃ? Saddāyatanaṃ kāyaviññatti vacīviññatti rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na kammassa katattā, rūpāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ anupādinnupādāniyaṃ.
Katamaṃ taṃ rūpaṃ sanidassanaṃ? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ sanidassanaṃ.
Katamaṃ taṃ rūpaṃ anidassanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ anidassanaṃ.
Katamaṃ taṃ rūpaṃ sappaṭighaṃ? Cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ sappaṭighaṃ.
Katamaṃ taṃ rūpaṃ appaṭighaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ appaṭighaṃ.
Katamaṃ taṃ rūpaṃ indriyaṃ? Cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ— idaṃ taṃ rūpaṃ indriyaṃ.
Katamaṃ taṃ rūpaṃ na indriyaṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na indriyaṃ.
Katamaṃ taṃ rūpaṃ mahābhūtaṃ? Phoṭṭhabbāyatanaṃ āpodhātu— idaṃ taṃ rūpaṃ mahābhūtaṃ.
Katamaṃ taṃ rūpaṃ na mahābhūtaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na mahābhūtaṃ.
Katamaṃ taṃ rūpaṃ viññatti? Kāyaviññatti vacīviññatti— idaṃ taṃ rūpaṃ viññatti.
Katamaṃ taṃ rūpaṃ na viññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na viññatti.
Katamaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ? Kāyaviññatti vacīviññatti, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ cittasamuṭṭhānaṃ.
Katamaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ rūpassa jaratā rūpassa aniccatā, yaṃ vā panaññampi atthi rūpaṃ na cittajaṃ na cittahetukaṃ na cittasamuṭṭhānaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ ākāsadhātu āpodhātu rūpassa lahutā rūpassa mudutā rūpassa kammaññatā rūpassa upacayo rūpassa santati kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na cittasamuṭṭhānaṃ.
Katamaṃ taṃ rūpaṃ cittasahabhu? Kāyaviññatti vacīviññatti— idaṃ taṃ rūpaṃ cittasahabhu.
Katamaṃ taṃ rūpaṃ na cittasahabhu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na cittasahabhu.
Katamaṃ taṃ rūpaṃ cittānuparivatti? Kāyaviññatti vacīviññatti— idaṃ taṃ rūpaṃ cittānuparivatti.
Katamaṃ taṃ rūpaṃ na cittānuparivatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na cittānuparivatti.
Katamaṃ taṃ rūpaṃ ajjhattikaṃ? Cakkhāyatanaṃ…pe… kāyāyatanaṃ— idaṃ taṃ rūpaṃ ajjhattikaṃ.
Katamaṃ taṃ rūpaṃ bāhiraṃ? Rūpāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ bāhiraṃ.
Katamaṃ taṃ rūpaṃ oḷārikaṃ? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ oḷārikaṃ.
Katamaṃ taṃ rūpaṃ sukhumaṃ? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ sukhumaṃ.
Katamaṃ taṃ rūpaṃ dūre? Itthindriyaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ dūre.
Katamaṃ taṃ rūpaṃ santike? Cakkhāyatanaṃ…pe… phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ santike.
Katamaṃ taṃ rūpaṃ cakkhusamphassassa vatthu? Cakkhāyatanaṃ— idaṃ taṃ rūpaṃ cakkhusamphassassa vatthu.
Katamaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ cakkhusamphassassa na vatthu.
Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa vatthu? Cakkhāyatanaṃ— idaṃ taṃ rūpaṃ cakkhuviññāṇassa vatthu.
Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ cakkhuviññāṇassa na vatthu.
Katamaṃ taṃ rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa vatthu? Kāyāyatanaṃ— idaṃ taṃ rūpaṃ kāyasamphassassa vatthu.
Katamaṃ taṃ rūpaṃ kāyasamphassassa na vatthu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ kāyasamphassassa na vatthu.
Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa vatthu? Kāyāyatanaṃ— idaṃ taṃ rūpaṃ kāyaviññāṇassa vatthu.
Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ kāyaviññāṇassa na vatthu.
Vatthudukaṃ.
Katamaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ cakkhusamphassassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ cakkhusamphassassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ cakkhusamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… cakkhuviññāṇassa ārammaṇaṃ? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ cakkhuviññāṇassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ cakkhuviññāṇassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ sotasamphassassa…pe… ghānasamphassassa…pe… jivhāsamphassassa…pe… kāyasamphassassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ kāyasamphassassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ kāyasamphassassa na ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ kāyasamphassajāya vedanāya…pe… saññāya…pe… cetanāya…pe… kāyaviññāṇassa ārammaṇaṃ? Phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ kāyaviññāṇassa ārammaṇaṃ.
Katamaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ kāyaviññāṇassa na ārammaṇaṃ.
Ārammaṇadukaṃ.
Katamaṃ taṃ rūpaṃ cakkhāyatanaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ na cakkhāyatanaṃ? Sotāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na cakkhāyatanaṃ.
Katamaṃ taṃ rūpaṃ sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ…pe… kāyāyatanaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ na kāyāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na kāyāyatanaṃ.
Katamaṃ taṃ rūpaṃ rūpāyatanaṃ? Yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā…pe… rūpadhātupesā— idaṃ taṃ rūpaṃ rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ na rūpāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na rūpāyatanaṃ.
Katamaṃ taṃ rūpaṃ saddāyatanaṃ…pe… gandhāyatanaṃ …pe… rasāyatanaṃ…pe… phoṭṭhabbāyatanaṃ? Pathavīdhātu…pe… phoṭṭhabbadhātupesā— idaṃ taṃ rūpaṃ phoṭṭhabbāyatanaṃ.
Katamaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na phoṭṭhabbāyatanaṃ.
Āyatanadukaṃ.
Katamaṃ taṃ rūpaṃ cakkhudhātu? Cakkhāyatanaṃ— idaṃ taṃ rūpaṃ cakkhudhātu.
Katamaṃ taṃ rūpaṃ na cakkhudhātu? Sotāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na cakkhudhātu.
Katamaṃ taṃ rūpaṃ sotadhātu…pe… ghānadhātu…pe… jivhādhātu…pe… kāyadhātu? Kāyāyatanaṃ— idaṃ taṃ rūpaṃ kāyadhātu.
Katamaṃ taṃ rūpaṃ na kāyadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na kāyadhātu.
Katamaṃ taṃ rūpaṃ rūpadhātu? Rūpāyatanaṃ— idaṃ taṃ rūpaṃ rūpadhātu.
Katamaṃ taṃ rūpaṃ na rūpadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na rūpadhātu.
Katamaṃ taṃ rūpaṃ saddadhātu…pe… gandhadhātu…pe… rasadhātu…pe… phoṭṭhabbadhātu? Phoṭṭhabbāyatanaṃ— idaṃ taṃ rūpaṃ phoṭṭhabbadhātu.
Katamaṃ taṃ rūpaṃ na phoṭṭhabbadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na phoṭṭhabbadhātu.
Dhātudukaṃ.
Katamaṃ taṃ rūpaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ cakkhundriyaṃ.
Katamaṃ taṃ rūpaṃ na cakkhundriyaṃ? Sotāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na cakkhundriyaṃ.
Katamaṃ taṃ rūpaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso— idaṃ taṃ rūpaṃ kāyindriyaṃ.
Katamaṃ taṃ rūpaṃ na kāyindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na kāyindriyaṃ.
Katamaṃ taṃ rūpaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo— idaṃ taṃ rūpaṃ itthindriyaṃ.
Katamaṃ taṃ rūpaṃ na itthindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na itthindriyaṃ.
Katamaṃ taṃ rūpaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo— idaṃ taṃ rūpaṃ purisindriyaṃ.
Katamaṃ taṃ rūpaṃ na purisindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na purisindriyaṃ.
Katamaṃ taṃ rūpaṃ jīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ— idaṃ taṃ rūpaṃ jīvitindriyaṃ.
Katamaṃ taṃ rūpaṃ na jīvitindriyaṃ? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na jīvitindriyaṃ.
Indriyadukaṃ.
Katamaṃ taṃ rūpaṃ kāyaviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā ālokentassa vā vilokentassa vā samiñjentassa vā pasārentassa vā kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ— idaṃ taṃ rūpaṃ kāyaviññatti.
Katamaṃ taṃ rūpaṃ na kāyaviññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na kāyaviññatti.
Katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ— idaṃ taṃ rūpaṃ vacīviññatti.
Katamaṃ taṃ rūpaṃ na vacīviññatti? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na vacīviññatti.
Katamaṃ taṃ rūpaṃ ākāsadhātu? Yo ākāso ākāsagataṃ aghaṃ aghagataṃ vivaro vivaragataṃ asamphuṭṭhaṃ catūhi mahābhūtehi— idaṃ taṃ rūpaṃ ākāsadhātu.
Katamaṃ taṃ rūpaṃ na ākāsadhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na ākāsadhātu.
Katamaṃ taṃ rūpaṃ āpodhātu? Yaṃ āpo āpogataṃ sineho sinehagataṃ bandhanattaṃ rūpassa— idaṃ taṃ rūpaṃ āpodhātu.
Katamaṃ taṃ rūpaṃ na āpodhātu? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ na āpodhātu.
Katamaṃ taṃ rūpaṃ rūpassa lahutā? Yā rūpassa lahutā lahupariṇāmatā adandhanatā avitthanatā— idaṃ taṃ rūpaṃ rūpassa lahutā.
Katamaṃ taṃ rūpaṃ rūpassa na lahutā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na lahutā.
Katamaṃ taṃ rūpaṃ rūpassa mudutā? Yā rūpassa mudutā maddavatā akakkhaḷatā akathinatā— idaṃ taṃ rūpaṃ rūpassa mudutā.
Katamaṃ taṃ rūpaṃ rūpassa na mudutā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na mudutā.
Katamaṃ taṃ rūpaṃ rūpassa kammaññatā? Yā rūpassa kammaññatā kammaññattaṃ kammaññabhāvo— idaṃ taṃ rūpaṃ rūpassa kammaññatā.
Katamaṃ taṃ rūpaṃ rūpassa na kammaññatā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na kammaññatā.
Katamaṃ taṃ rūpaṃ rūpassa upacayo? Yo āyatanānaṃ ācayo, so rūpassa upacayo— idaṃ taṃ rūpaṃ rūpassa upacayo.
Katamaṃ taṃ rūpaṃ rūpassa na upacayo? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na upacayo.
Katamaṃ taṃ rūpaṃ rūpassa santati? Yo rūpassa upacayo, sā rūpassa santati— idaṃ taṃ rūpaṃ rūpassa santati.
Katamaṃ taṃ rūpaṃ rūpassa na santati? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na santati.
Katamaṃ taṃ rūpaṃ rūpassa jaratā? Yā rūpassa jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko— idaṃ taṃ rūpaṃ rūpassa jaratā.
Katamaṃ taṃ rūpaṃ rūpassa na jaratā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na jaratā.
Katamaṃ taṃ rūpaṃ rūpassa aniccatā? Yo rūpassa khayo vayo bhedo paribhedo aniccatā antaradhānaṃ— idaṃ taṃ rūpaṃ rūpassa aniccatā.
Katamaṃ taṃ rūpaṃ rūpassa na aniccatā? Cakkhāyatanaṃ…pe… kabaḷīkāro āhāro— idaṃ taṃ rūpaṃ rūpassa na aniccatā.
Katamaṃ taṃ rūpaṃ kabaḷīkāro āhāro? Odano kummāso sattu maccho maṃsaṃ khīraṃ dadhi sappi navanītaṃ telaṃ madhu phāṇitaṃ, yaṃ vā panaññampi atthi rūpaṃ yamhi yamhi janapade tesaṃ tesaṃ sattānaṃ mukhāsiyaṃ dantavikhādanaṃ galajjhoharaṇīyaṃ kucchivitthambhanaṃ, yāya ojāya sattā yāpenti— idaṃ taṃ rūpaṃ kabaḷīkāro āhāro.
Katamaṃ taṃ rūpaṃ na kabaḷīkāro āhāro? Cakkhāyatanaṃ…pe… rūpassa aniccatā— idaṃ taṃ rūpaṃ na kabaḷīkāro āhāro.
Evaṃ duvidhena rūpasaṅgaho.
Sukhumarūpadukaṃ.
Dukaniddeso.