Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Tayome, bhikkhave, antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Moho, bhikkhave, antarāmalo antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Anatthajanano lobho,
lobho cittappakopano;
Bhayamantarato jātaṃ,
taṃ jano nāvabujjhati.
Luddho atthaṃ na jānāti,
luddho dhammaṃ na passati;
Andhatamaṃ tadā hoti,
yaṃ lobho sahate naraṃ.
Yo ca lobhaṃ pahantvāna,
lobhaneyye na lubbhati;
Lobho pahīyate tamhā,
udabindūva pokkharā.
Anatthajanano doso,
doso cittappakopano;
Bhayamantarato jātaṃ,
taṃ jano nāvabujjhati.
Duṭṭho atthaṃ na jānāti,
duṭṭho dhammaṃ na passati;
Andhatamaṃ tadā hoti,
yaṃ doso sahate naraṃ.
Yo ca dosaṃ pahantvāna,
dosaneyye na dussati;
Doso pahīyate tamhā,
tālapakkaṃva bandhanā.
Anatthajanano moho,
moho cittappakopano;
Bhayamantarato jātaṃ,
taṃ jano nāvabujjhati.
Mūḷho atthaṃ na jānāti,
mūḷho dhammaṃ na passati;
Andhatamaṃ tadā hoti,
yaṃ moho sahate naraṃ.
Yo ca mohaṃ pahantvāna,
mohaneyye na muyhati;
Mohaṃ vihanti so sabbaṃ,
ādiccovudayaṃ taman”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Navamaṃ.