Comments
Loading Comment Form...
Loading Comment Form...
“Kativassosi tvaṃ, bhante nāgasenā”ti?
“Sattavassohaṃ, mahārājā”ti.
“Ke te, bhante, satta, tvaṃ vā satta, gaṇanā vā sattā”ti?
Tena kho pana samayena milindassa rañño sabbābharaṇapaṭimaṇḍitassa alaṅkatapaṭiyattassa pathaviyaṃ chāyā dissati, udakamaṇike ca chāyā dissati. Atha kho āyasmā nāgaseno milindaṃ rājānaṃ etadavoca—
“ayaṃ te, mahārāja, chāyā pathaviyaṃ udakamaṇike ca dissati, kiṃ pana, mahārāja, tvaṃ vā rājā, chāyā vā rājā”ti?
“Ahaṃ, bhante nāgasena, rājā, nāyaṃ chāyā rājā, maṃ pana nissāya chāyā pavattatī”ti.
“Evameva kho, mahārāja, vassānaṃ gaṇanā satta, na panāhaṃ satta, maṃ pana nissāya satta pavattati, chāyūpamaṃ, mahārājā”ti.
“Acchariyaṃ, bhante nāgasena, abbhutaṃ, bhante nāgasena, aticitrāni pañhapaṭibhānāni visajjitānī”ti.
Vassagaṇanapañho dutiyo.