Comments
Loading Comment Form...
Loading Comment Form...
Kathaṃ dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ?
Dassanādhipateyyanti aniccānupassanā dassanādhipateyyaṃ, dukkhānupassanā dassanādhipateyyaṃ, anattānupassanā dassanādhipateyyaṃ, rūpe aniccānupassanā dassanādhipateyyaṃ, rūpe dukkhānupassanā dassanādhipateyyaṃ, rūpe anattānupassanā dassanādhipateyyaṃ; vedanāya…pe… saññāya… saṅkhāresu… viññāṇe… cakkhusmiṃ…pe… jarāmaraṇe aniccānupassanā dassanādhipateyyaṃ, jarāmaraṇe dukkhānupassanā dassanādhipateyyaṃ, jarāmaraṇe anattānupassanā dassanādhipateyyaṃ.
Santo ca vihārādhigamoti suññato vihāro santo vihārādhigamo. Animitto vihāro santo vihārādhigamo. Appaṇihito vihāro santo vihārādhigamo.
Paṇītādhimuttatāti suññate adhimuttatā paṇītādhimuttatā. Animitte adhimuttatā paṇītādhimuttatā. Appaṇihite adhimuttatā paṇītādhimuttatā.
Araṇavihāroti paṭhamaṃ jhānaṃ araṇavihāro. Dutiyaṃ jhānaṃ araṇavihāro. Tatiyaṃ jhānaṃ araṇavihāro. Catutthaṃ jhānaṃ araṇavihāro. Ākāsānañcāyatanasamāpatti araṇavihāro…pe… nevasaññānāsaññāyatanasamāpatti araṇavihāro.
Araṇavihāroti kenaṭṭhena araṇavihāro? Paṭhamena jhānena nīvaraṇe haratīti— araṇavihāro. Dutiyena jhānena vitakkavicāre haratīti— araṇavihāro. Tatiyena jhānena pītiṃ haratīti— araṇavihāro. Catutthena jhānena sukhadukkhe haratīti— araṇavihāro. Ākāsānañcāyatanasamāpattiyā rūpasaññaṃ paṭighasaññaṃ nānattasaññaṃ haratīti— araṇavihāro. Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ haratīti— araṇavihāro. Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ haratīti— araṇavihāro. Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ haratīti— araṇavihāro. Ayaṃ araṇavihāro. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati—
“dassanādhipateyyaṃ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṃ”.
Araṇavihārañāṇaniddeso tettiṃsatimo.