Comments
Loading Comment Form...
Loading Comment Form...
“Ko pāturāsī tidivā nabhamhi,
Obhāsayaṃ saṃvariṃ candimāva;
Gattehi te rasmiyo niccharanti,
Sateratā vijjurivantalikkhe.
So chinnavātaṃ kamasī aghamhi,
Vehāyasaṃ gacchasi tiṭṭhasī ca;
Iddhī nu te vatthukatā subhāvitā,
Anaddhagūnaṃ api devatānaṃ.
Vehāyasaṃ gammamāgamma tiṭṭhasi,
Kumbhaṃ kiṇāthāti yametamatthaṃ;
Ko vā tuvaṃ kissa vā tāya kumbho,
Akkhāhi me brāhmaṇa etamatthaṃ”.
“Na sappikumbho napi telakumbho,
Na phāṇitassa na madhussa kumbho;
Kumbhassa vajjāni anappakāni,
Dose bahū kumbhagate suṇātha.
Gaḷeyya yaṃ pitvā pate papātaṃ,
Sobbhaṃ guhaṃ candaniyoḷigallaṃ;
Bahumpi bhuñjeyya abhojaneyyaṃ,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ pitva cittasmimanesamāno,
Āhiṇḍatī goriva bhakkhasādī;
Anāthamāno upagāyati naccati ca,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pivitvā acelova naggo,
Careyya gāme visikhantarāni;
Sammūḷhacitto ativelasāyī,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ pitva uṭṭhāya pavedhamāno,
Sīsañca bāhuñca pacālayanto;
So naccatī dārukaṭallakova,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pivitvā aggidaḍḍhā sayanti,
Atho sigālehipi khāditāse;
Bandhaṃ vadhaṃ bhogajāniñcupenti,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ pitva bhāseyya abhāsaneyyaṃ,
Sabhāyamāsīno apetavattho;
Sammakkhito vantagato byasanno,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pivitvā ukkaṭṭho āvilakkho,
Mameva sabbā pathavīti maññe;
Na me samo cāturantopi rājā,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Mānātimānā kalahāni pesuṇī,
Dubbaṇṇinī naggayinī palāyinī;
Corāna dhuttāna gatī niketo,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Iddhāni phītāni kulāni assu,
Anekasāhassadhanāni loke;
Ucchinnadāyajjakatānimāya,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ,
Khettaṃ gavaṃ yattha vināsayanti;
Ucchedanī vittavataṃ kulānaṃ,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pitvā dittarūpova poso,
Akkosati mātaraṃ pitarañca;
Sassumpi gaṇheyya athopi suṇhaṃ,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pitvā dittarūpāva nārī,
Akkosatī sasuraṃ sāmikañca;
Dāsampi gaṇhe paricārakampi,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pivitvāna haneyya poso,
Dhamme ṭhitaṃ samaṇaṃ brāhmaṇaṃ vā;
Gacche apāyampi tatonidānaṃ,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pivitvā duccaritaṃ caranti,
Kāyena vācāya ca cetasā ca;
Nirayaṃ vajanti duccaritaṃ caritvā,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ yācamānā na labhanti pubbe,
Bahuṃ hiraññampi pariccajantā;
So taṃ pivitvā alikaṃ bhaṇāti,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pitvā pesane pesiyanto,
Accāyike karaṇīyamhi jāte;
Atthampi so nappajānāti vutto,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Hirīmanāpi ahirīkabhāvaṃ,
Pātuṃ karonti madanāya mattā;
Dhīrāpi santā bahukaṃ bhaṇanti,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pitvā ekathūpā sayanti,
Anāsakā thaṇḍiladukkhaseyyaṃ;
Dubbaṇṇiyaṃ āyasakyañcupenti,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pitvā pattakhandhā sayanti,
Gāvo kuṭahatāva na hi vāruṇiyā;
Vego narena susahoriva,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ manussā vivajjenti,
sappaṃ ghoravisamiva;
Taṃ loke visasamānaṃ,
ko naro pātumarahati.
Yaṃ ve pitvā andhakaveṇḍaputtā,
Samuddatīre paricārayantā;
Upakkamuṃ musalehaññamaññaṃ,
Tassā puṇṇaṃ kumbhamimaṃ kiṇātha.
Yaṃ ve pitvā pubbadevā pamattā,
Tidivā cutā sassatiyā samāya;
Taṃ tādisaṃ majjamimaṃ niratthakaṃ,
Jānaṃ mahārāja kathaṃ piveyya.
Nayimasmiṃ kumbhasmiṃ dadhi vā madhu vā,
Evaṃ abhiññāya kiṇāhi rāja;
Evañhimaṃ kumbhagatā mayā te,
Akkhātarūpaṃ tava sabbamitta”.
“Na me pitā vā athavāpi mātā,
Etādisā yādisako tuvaṃsi;
Hitānukampī paramatthakāmo,
Sohaṃ karissaṃ vacanaṃ tavajja.
Dadāmi te gāmavarāni pañca,
Dāsīsataṃ satta gavaṃsatāni;
Ājaññayutte ca rathe dasa ime,
Ācariyo hosi mamatthakāmo”.
“Taveva dāsīsatamatthu rāja,
Gāmā ca gāvo ca taveva hontu;
Ājaññayuttā ca rathā taveva,
Sakkohamasmī tidasānamindo.
Maṃsodanaṃ sappipāyāsaṃ bhuñja,
Khādassu ca tvaṃ madhumāsapūve;
Evaṃ tuvaṃ dhammarato janinda,
Anindito saggamupehi ṭhānan”ti.
Kumbhajātakaṃ dutiyaṃ.