Comments
Loading Comment Form...
Loading Comment Form...
“Maṅgalassa aparena,
sumano nāma nāyako;
Sabbadhammehi asamo,
sabbasattānamuttamo.
Tadā amatabheriṃ so,
āhanī mekhale pure;
Dhammasaṅkhasamāyuttaṃ,
navaṅgaṃ jinasāsanaṃ.
Nijjinitvā kilese so,
patvā sambodhimuttamaṃ;
Māpesi nagaraṃ satthā,
saddhammapuravaruttamaṃ.
Nirantaraṃ akuṭilaṃ,
ujuṃ vipulavitthataṃ;
Māpesi so mahāvīthiṃ,
satipaṭṭhānavaruttamaṃ.
Phale cattāri sāmaññe,
catasso paṭisambhidā;
Chaḷabhiññāṭṭhasamāpattī,
pasāresi tattha vīthiyaṃ.
Ye appamattā akhilā,
hirivīriyehupāgatā;
Te te ime guṇavare,
ādiyanti yathā sukhaṃ.
Evametena yogena,
uddharanto mahājanaṃ;
Bodhesi paṭhamaṃ satthā,
koṭisatasahassiyo.
Yamhi kāle mahāvīro,
ovadī titthiye gaṇe;
Koṭisahassābhisamiṃsu,
dutiye dhammadesane.
Yadā devā manussā ca,
samaggā ekamānasā;
Nirodhapañhaṃ pucchiṃsu,
saṃsayañcāpi mānasaṃ.
Tadāpi dhammadesane,
nirodhaparidīpane;
Navutikoṭisahassānaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
sumanassa mahesino;
Khīṇāsavānaṃ vimalānaṃ,
santacittāna tādinaṃ.
Vassaṃvutthassa bhagavato,
abhighuṭṭhe pavāraṇe;
Koṭisatasahassehi,
pavāresi tathāgato.
Tatoparaṃ sannipāte,
vimale kañcanapabbate;
Navutikoṭisahassānaṃ,
dutiyo āsi samāgamo.
Yadā sakko devarājā,
buddhadassanupāgami;
Asītikoṭisahassānaṃ,
tatiyo āsi samāgamo.
Ahaṃ tena samayena,
nāgarājā mahiddhiko;
Atulo nāma nāmena,
ussannakusalasañcayo.
Tadāhaṃ nāgabhavanā,
nikkhamitvā sañātibhi;
Nāgānaṃ dibbaturiyehi,
sasaṃghaṃ jinamupaṭṭhahiṃ.
Koṭisatasahassānaṃ,
annapānena tappayiṃ;
Paccekadussayugaṃ datvā,
saraṇaṃ tamupāgamiṃ.
Sopi maṃ buddho byākāsi,
sumano lokanāyako;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Nagaraṃ mekhalaṃ nāma,
sudatto nāma khattiyo;
Sirimā nāma janikā,
sumanassa mahesino.
Navavassasahassāni,
agāraṃ ajjha so vasi;
Cando sucando vaṭaṃso ca,
tayo pāsādamuttamā.
Tesaṭṭhisatasahassāni,
nāriyo samalaṅkatā;
Vaṭaṃsikā nāma nārī,
anūpamo nāma atrajo.
Nimitte caturo disvā,
hatthiyānena nikkhami;
Anūnadasamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
sumano lokanāyako;
Vatti cakkaṃ mahāvīro,
mekhale puramuttame.
Saraṇo bhāvitatto ca,
ahesuṃ aggasāvakā;
Udeno nāmupaṭṭhāko,
sumanassa mahesino.
Soṇā ca upasoṇā ca,
ahesuṃ aggasāvikā;
Sopi buddho amitayaso,
nāgamūle abujjhatha.
Varuṇo ceva saraṇo ca,
ahesuṃ aggupaṭṭhakā;
Cālā ca upacālā ca,
ahesuṃ aggupaṭṭhikā.
Uccattanena so buddho,
navutihatthamuggato;
Kañcanagghiyasaṅkāso,
dasasahassī virocati.
Navutivassasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Tāraṇīye tārayitvā,
bodhanīye ca bodhayi;
Parinibbāyi sambuddho,
uḷurājāva atthami.
Te ca khīṇāsavā bhikkhū,
so ca buddho asādiso;
Atulappabhaṃ dassayitvā,
nibbutā ye mahāyasā.
Tañca ñāṇaṃ atuliyaṃ,
Tāni ca atulāni ratanāni;
Sabbaṃ tamantarahitaṃ,
Nanu rittā sabbasaṅkhārā.
Sumano yasadharo buddho,
Aṅgārāmamhi nibbuto;
Tattheva tassa jinathūpo,
_Catuyojanamuggato”ti. _
Sumanassa bhagavato vaṃso catuttho.