Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamā cintāmayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā…pe… saññā… saṅkhārā… viññāṇaṃ aniccanti vā, yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato assutvā paṭilabhati— ayaṃ vuccati “cintāmayā paññā”.
Tattha katamā sutamayā paññā? Yogavihitesu vā kammāyatanesu yogavihitesu vā sippāyatanesu yogavihitesu vā vijjāṭṭhānesu kammassakataṃ vā saccānulomikaṃ vā rūpaṃ aniccanti vā vedanā…pe… saññā… saṅkhārā… viññāṇaṃ aniccanti vā, yaṃ evarūpiṃ anulomikaṃ khantiṃ diṭṭhiṃ ruciṃ mudiṃ pekkhaṃ dhammanijjhānakkhantiṃ parato sutvā paṭilabhati— ayaṃ vuccati “sutamayā paññā”.
Sabbāpi samāpannassa paññā bhāvanāmayā paññā.
Tattha katamā dānamayā paññā? Dānaṃ ārabbha dānādhigaccha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “dānamayā paññā”.
Tattha katamā sīlamayā paññā? Sīlaṃ ārabbha sīlādhigaccha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “sīlamayā paññā”.
Sabbāpi samāpannassa paññā bhāvanāmayā paññā.
Tattha katamā adhisīle paññā? Pātimokkhasaṃvaraṃ saṃvarantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “adhisīle paññā”.
Tattha katamā adhicitte paññā? Rūpāvacarārūpāvacarasamāpattiṃ samāpajjantassa yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “adhicitte paññā”.
Tattha katamā adhipaññāya paññā? Catūsu maggesu catūsu phalesu paññā— ayaṃ vuccati “adhipaññāya paññā”.
Tattha katamaṃ āyakosallaṃ? “Ime dhamme manasikaroto anuppannā ceva akusalā dhammā na uppajjanti, uppannā ca akusalā dhammā pahīyanti. Ime vā panime dhamme manasikaroto anuppannā ceva kusalā dhammā uppajjanti, uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā saṃvattantī”ti— yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “āyakosallaṃ”.
Tattha katamaṃ apāyakosallaṃ? “Ime dhamme manasikaroto anuppannā ceva kusalā dhammā na uppajjanti, uppannā ca kusalā dhammā nirujjhanti. Ime vā panime dhamme manasikaroto anuppannā ceva akusalā dhammā uppajjanti, uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṃvattantī”ti— yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ vuccati “apāyakosallaṃ”.
Sabbāpi tatrupāyā paññā upāyakosallaṃ.
Catūsu bhūmīsu vipāke paññā vipākā paññā.
Catūsu bhūmīsu kusale paññā vipākadhammadhammā paññā.
Tīsu bhūmīsu kiriyābyākate paññā nevavipākanavipākadhammadhammā paññā.
Tīsu bhūmīsu vipāke paññā upādinnupādāniyā paññā.
Tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā anupādinnupādāniyā paññā.
Catūsu maggesu catūsu phalesu paññā anupādinnaanupādāniyā paññā.
Vitakkavicārasampayuttā paññā savitakkasavicārā paññā.
Vitakkavippayuttā vicārasampayuttā paññā avitakkavicāramattā paññā.
Vitakkavicāravippayuttā paññā avitakkaavicārā paññā.
Pītisampayuttā paññā pītisahagatā paññā.
Sukhasampayuttā paññā sukhasahagatā paññā.
Upekkhāsampayuttā paññā upekkhāsahagatā paññā.
Tīsu bhūmīsu kusale paññā ācayagāminī paññā.
Catūsu maggesu paññā apacayagāminī paññā.
Catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevācayagāmināpacayagāminī paññā.
Catūsu maggesu tīsu phalesu paññā sekkhā paññā.
Upariṭṭhimā arahattaphale paññā asekkhā paññā.
Tīsu bhūmīsu kusale tīsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā nevasekkhanāsekkhā paññā.
Kāmāvacarakusalābyākate paññā parittā paññā.
Rūpāvacarārūpāvacarakusalābyākate paññā mahaggatā paññā.
Catūsu maggesu catūsu phalesu paññā appamāṇā paññā.
Tattha katamā parittārammaṇā paññā? Paritte dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “parittārammaṇā paññā”. (12:1)
Tattha katamā mahaggatārammaṇā paññā? Mahaggate dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “mahaggatārammaṇā paññā”. (12:2)
Tattha katamā appamāṇārammaṇā paññā? Appamāṇe dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “appamāṇārammaṇā paññā”. (12:3)
Tattha katamā maggārammaṇā paññā? Ariyamaggaṃ ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “maggārammaṇā paññā”. (13:1)
Catūsu maggesu paññā maggahetukā paññā. (13:2)
Tattha katamā maggādhipatinī paññā? Ariyamaggaṃ adhipatiṃ karitvā yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “maggādhipatinī paññā”. (13:3)
Catūsu bhūmīsu vipāke paññā siyā uppannā, siyā uppādinī, na vattabbā anuppannāti. Catūsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate paññā siyā uppannā, siyā anuppannā, na vattabbā uppādinīti.
Sabbāva paññā siyā atītā, siyā anāgatā, siyā paccuppannā.
Tattha katamā atītārammaṇā paññā? Atīte dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “atītārammaṇā paññā”. (16:1)
Tattha katamā anāgatārammaṇā paññā? Anāgate dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “anāgatārammaṇā paññā”. (16:2)
Tattha katamā paccuppannārammaṇā paññā? Paccuppanne dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “paccuppannārammaṇā paññā”. (16:3)
Sabbāva paññā siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Tattha katamā ajjhattārammaṇā paññā? Ajjhatte dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “ajjhattārammaṇā paññā”. (18:1)
Tattha katamā bahiddhārammaṇā paññā? Bahiddhādhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “bahiddhārammaṇā paññā”. (18:2)
Tattha katamā ajjhattabahiddhārammaṇā paññā? Ajjhattabahiddhā dhamme ārabbha yā uppajjati paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— ayaṃ vuccati “ajjhattabahiddhārammaṇā paññā”. (18:3)
Evaṃ tividhena ñāṇavatthu.
Tikaṃ.