Comments
Loading Comment Form...
Loading Comment Form...
“Mahesī surucino bhariyā,
Ānītā paṭhamaṃ ahaṃ;
Dasa vassasahassāni,
Yaṃ maṃ surucimānayi.
Sāhaṃ brāhmaṇa rājānaṃ,
vedehaṃ mithilaggahaṃ;
Nābhijānāmi kāyena,
vācāya uda cetasā;
Suruciṃ atimaññittha,
āvi vā yadi vā raho.
Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _
Bhattu mama sassu mātā,
pitā cāpi ca sassuro;
Te maṃ brahme vinetāro,
yāva aṭṭhaṃsu jīvitaṃ.
Sāhaṃ ahiṃsāratinī,
kāmasā dhammacārinī;
Sakkaccaṃ te upaṭṭhāsiṃ,
rattindivamatanditā.
Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _
Soḷasitthisahassāni,
sahabhariyāni brāhmaṇa;
Tāsu issā vā kodho vā,
nāhu mayhaṃ kudācanaṃ.
Hitena tāsaṃ nandāmi,
na ca me kāci appiyā;
Attānaṃvānukampāmi,
sadā sabbā sapattiyo.
Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _
Dāse kammakare pesse,
ye caññe anujīvino;
Pesemi sahadhammena,
sadā pamuditindriyā.
Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _
Samaṇe brāhmaṇe cāpi,
aññe cāpi vanibbake;
Tappemi annapānena,
sadā payatapāṇinī.
Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā. _
Cātuddasiṃ pañcaddasiṃ,
Yā ca pakkhassa aṭṭhamī;
Pāṭihāriyapakkhañca,
Aṭṭhaṅgasusamāgataṃ;
Uposathaṃ upavasāmi,
Sadā sīlesu saṃvutā.
Etena saccavajjena,
putto uppajjataṃ ise;
Musā me bhaṇamānāya,
_muddhā phalatu sattadhā”. _
“Sabbeva te dhammaguṇā,
rājaputti yasassini;
Saṃvijjanti tayi bhadde,
ye tvaṃ kittesi attani.
Khattiyo jātisampanno,
abhijāto yasassimā;
Dhammarājā videhānaṃ,
putto uppajjate tava”.
“Dummī rajojalladharo,
aghe vehāyasaṃ ṭhito;
Manuññaṃ bhāsase vācaṃ,
yaṃ mayhaṃ hadayaṅgamaṃ.
Devatānusi saggamhā,
isi vāsi mahiddhiko;
Ko vāsi tvaṃ anuppatto,
attānaṃ me pavedaya”.
“Yaṃ devasaṅghā vandanti,
sudhammāyaṃ samāgatā;
Sohaṃ sakko sahassakkho,
āgatosmi tavantike.
Itthiyo jīvalokasmiṃ,
yā hoti samacārinī;
Medhāvinī sīlavatī,
sassudevā patibbatā.
Tādisāya sumedhāya,
sucikammāya nāriyā;
Devā dassanamāyanti,
mānusiyā amānusā.
Tvañca bhadde suciṇṇena,
pubbe sucaritena ca;
Idha rājakule jātā,
sabbakāmasamiddhinī.
Ayañca te rājaputti,
ubhayattha kaṭaggaho;
Devalokūpapattī ca,
kittī ca idha jīvite.
Ciraṃ sumedhe sukhinī,
dhammamattani pālaya;
Esāhaṃ tidivaṃ yāmi,
piyaṃ me tava dassanan”ti.
Surucijātakaṃ chaṭṭhaṃ.