Comments
Loading Comment Form...
Loading Comment Form...
Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame nava?
Nava āghātavatthūni. ‘Anatthaṃ me acarī’ti āghātaṃ bandhati; ‘anatthaṃ me caratī’ti āghātaṃ bandhati; ‘anatthaṃ me carissatī’ti āghātaṃ bandhati; ‘piyassa me manāpassa anatthaṃ acarī’ti āghātaṃ bandhati…pe… anatthaṃ caratīti āghātaṃ bandhati…pe… anatthaṃ carissatīti āghātaṃ bandhati; ‘appiyassa me amanāpassa atthaṃ acarī’ti āghātaṃ bandhati…pe… atthaṃ caratīti āghātaṃ bandhati…pe… atthaṃ carissatīti āghātaṃ bandhati.
Nava āghātapaṭivinayā. ‘Anatthaṃ me acari, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘anatthaṃ me carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘piyassa me manāpassa anatthaṃ acari…pe… anatthaṃ carati…pe… anatthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti; ‘appiyassa me amanāpassa atthaṃ acari…pe… atthaṃ carati…pe… atthaṃ carissati, taṃ kutettha labbhā’ti āghātaṃ paṭivineti.
Nava sattāvāsā. Santāvuso, sattā nānattakāyā nānattasaññino, seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā. Ayaṃ paṭhamo sattāvāso.
Santāvuso, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyo sattāvāso.
Santāvuso, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyo sattāvāso.
Santāvuso, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catuttho sattāvāso.
Santāvuso, sattā asaññino appaṭisaṃvedino, seyyathāpi devā asaññasattā. Ayaṃ pañcamo sattāvāso.
Santāvuso, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanūpagā. Ayaṃ chaṭṭho sattāvāso.
Santāvuso, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanūpagā. Ayaṃ sattamo sattāvāso.
Santāvuso, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanūpagā. Ayaṃ aṭṭhamo sattāvāso.
Santāvuso, sattā sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanūpagā. Ayaṃ navamo sattāvāso.
Nava akkhaṇā asamayā brahmacariyavāsāya. Idhāvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo nirayaṃ upapanno hoti. Ayaṃ paṭhamo akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ, āvuso, tathāgato ca loke uppanno hoti arahaṃ sammāsambuddho, dhammo ca desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo tiracchānayoniṃ upapanno hoti. Ayaṃ dutiyo akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ…pe… pettivisayaṃ upapanno hoti. Ayaṃ tatiyo akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ…pe… asurakāyaṃ upapanno hoti. Ayaṃ catuttho akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ…pe… aññataraṃ dīghāyukaṃ devanikāyaṃ upapanno hoti. Ayaṃ pañcamo akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ…pe… paccantimesu janapadesu paccājāto hoti milakkhesu aviññātāresu, yattha natthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Ayaṃ chaṭṭho akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ…pe… majjhimesu janapadesu paccājāto hoti. So ca hoti micchādiṭṭhiko viparītadassano— ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Ayaṃ sattamo akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ…pe… majjhimesu janapadesu paccājāto hoti. So ca hoti duppañño jaḷo eḷamūgo, nappaṭibalo subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya.
Puna caparaṃ, āvuso, tathāgato ca loke na uppanno hoti arahaṃ sammāsambuddho, dhammo ca na desiyati opasamiko parinibbāniko sambodhagāmī sugatappavedito. Ayañca puggalo majjhimesu janapadesu paccājāto hoti, so ca hoti paññavā ajaḷo aneḷamūgo, paṭibalo subhāsitadubbhāsitānamatthamaññātuṃ. Ayaṃ navamo akkhaṇo asamayo brahmacariyavāsāya.
Nava anupubbavihārā. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Sabbaso rūpasaññānaṃ samatikkamā…pe… ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati.
Nava anupubbanirodhā. Paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti. Dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti. Tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti. Catutthaṃ jhānaṃ samāpannassa assāsapassāssā niruddhā honti. Ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti. Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā niruddhā hoti. Ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā niruddhā hoti. Nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti. Saññāvedayitanirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.
Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena nava dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.