Comments
Loading Comment Form...
Loading Comment Form...
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇahetukaṃ”.
Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”.
Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā phassahetukā”.
Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo— ayaṃ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.
Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho— idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāhetukaṃ” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (1:5)
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmaṃ viññāṇahetukaṃ, nāmapaccayā phasso nāmahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ.
Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “viññāṇapaccayā nāmaṃ viññāṇahetukaṃ”.
Nāmapaccayā phasso nāmahetukoti. Tattha katamaṃ nāmaṃ? Ṭhapetvā phassaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— idaṃ vuccati “nāmaṃ”.
Tattha katamo nāmapaccayā phasso nāmahetuko? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “nāmapaccayā phasso nāmahetuko” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (2:6)
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ, viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ”.
Nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (3:7)
Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko, saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ, nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ, chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko, phassapaccayā vedanā phassahetukā, vedanāpaccayā taṇhā vedanāhetukā, taṇhāpaccayā upādānaṃ taṇhāhetukaṃ; upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamā avijjā? Yaṃ aññāṇaṃ adassanaṃ…pe… avijjālaṅgī moho akusalamūlaṃ— ayaṃ vuccati “avijjā”.
Tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro avijjāhetuko”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanoviññāṇadhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ”.
Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ? Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cakkhāyatanassa upacayo, sotāyatanassa upacayo, ghānāyatanassa upacayo, jivhāyatanassa upacayo, kāyāyatanassa upacayo, yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ”.
Nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti. Atthi nāmaṃ, atthi rūpaṃ. Tattha katamaṃ nāmaṃ? Vedanākkhandho, saññākkhandho, saṅkhārakkhandho— idaṃ vuccati “nāmaṃ”. Tattha katamaṃ rūpaṃ? Cattāro ca mahābhūtā, yañca rūpaṃ nissāya manoviññāṇadhātu vattati— idaṃ vuccati “rūpaṃ”. Iti idañca nāmaṃ, idañca rūpaṃ. Idaṃ vuccati “nāmarūpaṃ”.
Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ? Cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ— idaṃ vuccati “nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ”.
Tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko? Yo phasso phusanā samphusanā samphusitattaṃ— ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko”.
Tattha katamā phassapaccayā vedanā phassahetukā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā phassahetukā”.
Tattha katamā vedanāpaccayā taṇhā vedanāhetukā? Yo rāgo sārāgo…pe… cittassa sārāgo— ayaṃ vuccati “vedanāpaccayā taṇhā vedanāhetukā”.
Tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāhetukaṃ? Yā diṭṭhi diṭṭhigataṃ…pe… titthāyatanaṃ vipariyāsaggāho— idaṃ vuccati “taṇhāpaccayā upādānaṃ taṇhāhetukaṃ” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti. (4:8)
Hetucatukkaṃ.