Comments
Loading Comment Form...
Loading Comment Form...
Tīsu bhūmīsu kusalābyākate paññā lokiyā paññā, catūsu maggesu catūsu phalesu paññā lokuttarā paññā.
Sabbāva paññā kenaci viññeyyā, kenaci na viññeyyā.
Tīsu bhūmīsu kusalābyākate paññā sāsavā paññā, catūsu maggesu catūsu phalesu paññā anāsavā paññā.
Tīsu bhūmīsu kusalābyākate paññā āsavavippayuttā sāsavā paññā, catūsu maggesu catūsu phalesu paññā āsavavippayuttā anāsavā paññā.
Tīsu bhūmīsu kusalābyākate paññā saṃyojaniyā paññā, catūsu maggesu catūsu phalesu paññā asaṃyojaniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā saṃyojanavippayuttā saṃyojaniyā paññā, catūsu maggesu catūsu phalesu paññā saṃyojanavippayuttā asaṃyojaniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā aganthaniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā ganthavippayuttā ganthaniyā paññā, catūsu maggesu catūsu phalesu paññā ganthavippayuttā aganthaniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā anoghaniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā oghavippayuttā oghaniyā paññā, catūsu maggesu catūsu phalesu paññā oghavippayuttā anoghaniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā ayoganiyā paññā.
Tīsu bhūmīsu kusalābyākate paññā yogavippayuttā yoganiyā paññā, catūsu maggesu catūsu phalesu paññā yogavippayuttā ayoganiyā paññā.
Tīsu bhūmīsu kusalābyākate paññā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā anīvaraṇiyā paññā.
Tīsu bhūmīsu kusalābyākate paññā nīvaraṇavippayuttā nīvaraṇiyā paññā, catūsu maggesu catūsu phalesu paññā nīvaraṇavippayuttā anīvaraṇiyā paññā.
Tīsu bhūmīsu kusalābyākate paññā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā aparāmaṭṭhā paññā.
Tīsu bhūmīsu kusalābyākate paññā parāmāsavippayuttā parāmaṭṭhā paññā, catūsu maggesu catūsu phalesu paññā parāmāsavippayuttā aparāmaṭṭhā paññā.
Tīsu bhūmīsu vipāke paññā upādinnā paññā, tīsu bhūmīsu kusale tīsu bhūmīsu kiriyābyākate catūsu maggesu catūsu phalesu paññā anupādinnā paññā.
Tīsu bhūmīsu kusalābyākate paññā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā anupādāniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā upādānavippayuttā upādāniyā paññā, catūsu maggesu catūsu phalesu paññā upādānavippayuttā anupādāniyā paññā.
Tīsu bhūmīsu kusalābyākate paññā saṃkilesikā paññā, catūsu maggesu catūsu phalesu paññā asaṃkilesikā paññā.
Tīsu bhūmīsu kusalābyākate paññā kilesavippayuttā saṃkilesikā paññā, catūsu maggesu catūsu phalesu paññā kilesavippayuttā asaṃkilesikā paññā.
Vitakkasampayuttā paññā savitakkā paññā, vitakkavippayuttā paññā avitakkā paññā.
Vicārasampayuttā paññā savicārā paññā, vicāravippayuttā paññā avicārā paññā.
Pītisampayuttā paññā sappītikā paññā, pītivippayuttā paññā appītikā paññā.
Pītisampayuttā paññā pītisahagatā paññā, pītivippayuttā paññā na pītisahagatā paññā.
Sukhasampayuttā paññā sukhasahagatā paññā, sukhavippayuttā paññā na sukhasahagatā paññā.
Upekkhāsampayuttā paññā upekkhāsahagatā paññā, upekkhāvippayuttā paññā na upekkhāsahagatā paññā.
Kāmāvacarakusalābyākate paññā kāmāvacarā paññā, rūpāvacarā paññā arūpāvacarā paññā, apariyāpannā paññā na kāmāvacarā paññā.
Rūpāvacarakusalābyākate paññā rūpāvacarā paññā, kāmāvacarā paññā arūpāvacarā paññā apariyāpannā paññā na rūpāvacarā paññā.
Arūpāvacarakusalābyākate paññā arūpāvacarā paññā, kāmāvacarā paññā rūpāvacarā paññā apariyāpannā paññā na arūpāvacarā paññā.
Tīsu bhūmīsu kusalābyākate paññā pariyāpannā paññā, catūsu maggesu catūsu phalesu paññā apariyāpannā paññā.
Catūsu maggesu paññā niyyānikā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyyānikā paññā.
Catūsu maggesu paññā niyatā paññā, tīsu bhūmīsu kusale catūsu bhūmīsu vipāke tīsu bhūmīsu kiriyābyākate paññā aniyatā paññā.
Tīsu bhūmīsu kusalābyākate paññā sauttarā paññā, catūsu maggesu catūsu phalesu paññā anuttarā paññā.
Tattha katamā atthajāpikā paññā?
Catūsu bhūmīsu kusale arahato abhiññaṃ uppādentassa samāpattiṃ uppādentassa kiriyābyākate paññā atthajāpikā paññā, catūsu bhūmīsu vipāke arahato uppannāya abhiññāya uppannāya samāpattiyā kiriyābyākate paññā jāpitatthā paññā.
Evaṃ duvidhena ñāṇavatthu.
Dukaṃ.