Comments
Loading Comment Form...
Loading Comment Form...
“Udahārī ahaṃ sīte,
sadā udakamotariṃ;
Ayyānaṃ daṇḍabhayabhītā,
vācādosabhayaṭṭitā.
Kassa brāhmaṇa tvaṃ bhīto,
sadā udakamotari;
Vedhamānehi gattehi,
sītaṃ vedayase bhusaṃ”.
“Jānantī vata maṃ bhoti,
puṇṇike paripucchasi;
Karontaṃ kusalaṃ kammaṃ,
rundhantaṃ katapāpakaṃ.
Yo ca vuḍḍho daharo vā,
pāpakammaṃ pakubbati;
Dakābhisecanā sopi,
pāpakammā pamuccati”.
“Ko nu te idamakkhāsi,
ajānantassa ajānako;
Dakābhisecanā nāma,
pāpakammā pamuccati.
Saggaṃ nūna gamissanti,
sabbe maṇḍūkakacchapā;
Nāgā ca susumārā ca,
ye caññe udake carā.
Orabbhikā sūkarikā,
macchikā migabandhakā;
Corā ca vajjhaghātā ca,
ye caññe pāpakammino;
Dakābhisecanā tepi,
pāpakammā pamuccare.
Sace imā nadiyo te,
pāpaṃ pubbe kataṃ vahuṃ;
Puññampimā vaheyyuṃ te,
tena tvaṃ paribāhiro.
Yassa brāhmaṇa tvaṃ bhīto,
sadā udakamotari;
Tameva brahme mā kāsi,
mā te sītaṃ chaviṃ hane”.
“Kummaggapaṭipannaṃ maṃ,
ariyamaggaṃ samānayi;
Dakābhisecanā bhoti,
imaṃ sāṭaṃ dadāmi te”.
“Tuyheva sāṭako hotu,
nāhamicchāmi sāṭakaṃ;
Sace bhāyasi dukkhassa,
sace te dukkhamappiyaṃ.
Mākāsi pāpakaṃ kammaṃ,
āvi vā yadi vā raho;
Sace ca pāpakaṃ kammaṃ,
karissasi karosi vā.
Na te dukkhā pamutyatthi,
upeccāpi palāyato;
Sace bhāyasi dukkhassa,
sace te dukkhamappiyaṃ.
Upehi saraṇaṃ buddhaṃ,
dhammaṃ saṃghañca tādinaṃ;
Samādiyāhi sīlāni,
taṃ te atthāya hehiti”.
“Upemi saraṇaṃ buddhaṃ,
dhammaṃ saṃghañca tādinaṃ;
Samādiyāmi sīlāni,
taṃ me atthāya hehiti.
Brahmabandhu pure āsiṃ,
ajjamhi saccabrāhmaṇo;
Tevijjo vedasampanno,
sottiyo camhi nhātako”ti.
… Puṇṇā therī… .
Soḷasakanipāto niṭṭhito.