2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“‘Indriyasampanno, indriyasampanno’ti, bhante, vuccati. Kittāvatā nu kho, bhante, indriyasampanno hotī”ti?
“Idha, bhikkhu, bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, vīriyindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, satindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, samādhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. Ettāvatā kho, bhikkhu, bhikkhu indriyasampanno hotī”ti.
Navamaṃ.