Comments
Loading Comment Form...
Loading Comment Form...
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Sabbeva bhūtā sumanā bhavantu,
Athopi sakkacca suṇantu bhāsitaṃ.
Tasmā hi bhūtā nisāmetha sabbe,
Mettaṃ karotha mānusiyā pajāya;
Divā ca ratto ca haranti ye baliṃ,
Tasmā hi ne rakkhatha appamattā.
Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ;
Na no samaṃ atthi tathāgatena,
Idampi buddhe ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.
Khayaṃ virāgaṃ amataṃ paṇītaṃ,
Yadajjhagā sakyamunī samāhito;
Na tena dhammena samatthi kiñci,
Idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.
Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ,
Samādhimānantarikaññamāhu;
Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.
Ye puggalā aṭṭha sataṃ pasatthā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Ye suppayuttā manasā daḷhena,
Nikkāmino gotamasāsanamhi;
Te pattipattā amataṃ vigayha,
Laddhā mudhā nibbutiṃ bhuñjamānā;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Yathindakhīlo pathavissito siyā,
Catubbhi vātehi asampakampiyo;
Tathūpamaṃ sappurisaṃ vadāmi,
Yo ariyasaccāni avecca passati;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Ye ariyasaccāni vibhāvayanti,
Gambhīrapaññena sudesitāni;
Kiñcāpi te honti bhusaṃ pamattā,
Na te bhavaṃ aṭṭhamamādiyanti;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Sahāvassa dassanasampadāya,
Tayassu dhammā jahitā bhavanti;
Sakkāyadiṭṭhī vicikicchitañca,
Sīlabbataṃ vāpi yadatthi kiñci.
Catūhapāyehi ca vippamutto,
Chaccābhiṭhānāni abhabba kātuṃ;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Kiñcāpi so kamma karoti pāpakaṃ,
Kāyena vācā uda cetasā vā;
Abhabba so tassa paṭicchadāya,
Abhabbatā diṭṭhapadassa vuttā;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Vanappagumbe yatha phussitagge,
Gimhānamāse paṭhamasmiṃ gimhe;
Tathūpamaṃ dhammavaraṃ adesayi,
Nibbānagāmiṃ paramaṃ hitāya;
Idampi buddhe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Varo varaññū varado varāharo,
Anuttaro dhammavaraṃ adesayi;
Idampi buddhe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ,
Virattacittāyatike bhavasmiṃ;
Te khīṇabījā avirūḷhichandā,
Nibbanti dhīrā yathāyaṃ padīpo;
Idampi saṃghe ratanaṃ paṇītaṃ,
Etena saccena suvatthi hotu.
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ,
Buddhaṃ namassāma suvatthi hotu.
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ,
Dhammaṃ namassāma suvatthi hotu.
Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ,
Saṃghaṃ namassāma suvatthi hotūti.
Ratanasuttaṃ.