Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho sīsupacālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā…pe… aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena sīsupacālā bhikkhunī tenupasaṅkami; upasaṅkamitvā sīsupacālaṃ bhikkhuniṃ etadavoca—
“kassa nu tvaṃ, bhikkhuni, pāsaṇḍaṃ rocesī”ti?
“Na khvāhaṃ, āvuso, kassaci pāsaṇḍaṃ rocemī”ti.
“Kaṃ nu uddissa muṇḍāsi,
Samaṇī viya dissasi;
Na ca rocesi pāsaṇḍaṃ,
Kimiva carasi momūhā”ti.
“Ito bahiddhā pāsaṇḍā,
diṭṭhīsu pasīdanti te;
Na tesaṃ dhammaṃ rocemi,
te dhammassa akovidā.
Atthi sakyakule jāto,
buddho appaṭipuggalo;
Sabbābhibhū māranudo,
sabbatthamaparājito.
Sabbattha mutto asito,
sabbaṃ passati cakkhumā;
Sabbakammakkhayaṃ patto,
vimutto upadhisaṅkhaye;
So mayhaṃ bhagavā satthā,
tassa rocemi sāsanan”ti.
Atha kho māro pāpimā “jānāti maṃ sīsupacālā bhikkhunī”ti dukkhī dummano tatthevantaradhāyīti.