Comments
Loading Comment Form...
Loading Comment Form...
“Bhikkhunī uppalavaṇṇā,
iddhiyā pāramiṃ gatā;
Vanditvā satthuno pāde,
idaṃ vacanamabravi.
‘Nitthiṇṇā jātisaṃsāraṃ,
pattāhaṃ acalaṃ padaṃ;
Sabbadukkhaṃ mayā khīṇaṃ,
ārocemi mahāmuni.
Yāvatā parisā atthi,
pasannā jinasāsane;
Yassā ca meparādhotthi,
khamantu jinasammukhā.
Saṃsāre saṃsarantiyā,
khalitaṃ me sace bhave;
Ārocemi mahāvīra,
aparādhaṃ khamassu taṃ’.
‘Iddhiñcāpi nidassehi,
mama sāsanakārike;
Catasso parisā ajja,
kaṅkhaṃ chindāhi yāvatā’.
‘Dhītā tuyhaṃ mahāvīra,
paññavanta jutindhara;
Bahuñca dukkaraṃ kammaṃ,
kataṃ me atidukkaraṃ.
Uppalasseva me vaṇṇo,
nāmenuppalanāmikā;
Sāvikā te mahāvīra,
pāde vandāmi cakkhuma.
Rāhulo ca ahañceva,
nekajātisate bahū;
Ekasmiṃ sambhave jātā,
samānachandamānasā.
Nibbatti ekato hoti,
jātiyāpi ca ekato;
Pacchime bhave sampatte,
ubhopi nānāsambhavā.
Putto ca rāhulo nāma,
dhītā uppalasavhayā;
Passa vīra mamaṃ iddhiṃ,
balaṃ dassemi satthuno’.
Mahāsamudde caturo,
pakkhipi hatthapātiyaṃ;
Telaṃ hatthagatañceva,
khiḍḍo komārako yathā.
Ubbattayitvā pathaviṃ,
pakkhipi hatthapātiyaṃ;
Cittaṃ muñjaṃ yathā nāma,
luñci komārako yuvā.
Cakkavāḷasamaṃ pāṇiṃ,
chādayitvāna matthake;
Vassāpetvāna phusitaṃ,
nānāvaṇṇaṃ punappunaṃ.
Bhūmiṃ udukkhalaṃ katvā,
dhaññaṃ katvāna sakkharaṃ;
Sineruṃ musalaṃ katvā,
maddi komārikā yathā.
‘Dhītāhaṃ buddhaseṭṭhassa,
nāmenuppalasavhayā;
Abhiññāsu vasībhūtā,
tava sāsanakārikā.
Nānāvikubbanaṃ katvā,
dassetvā lokanāyakaṃ;
Nāmagottañca sāvetvā,
pāde vandāmi cakkhuma.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
Paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ,
Sabhāvena mahesino.
Purimānaṃ jinaggānaṃ,
saṅgamaṃ te nidassitaṃ;
Adhikāraṃ bahuṃ mayhaṃ,
tuyhatthāya mahāmuni.
Yaṃ mayā pūritaṃ kammaṃ,
Kusalaṃ sara me muni;
Tavatthāya mahāvīra,
Puññaṃ upacitaṃ mayā.
Abhabbaṭṭhāne vajjetvā,
vārayantī anācaraṃ;
Tavatthāya mahāvīra,
cattaṃ me jīvituttamaṃ.
Dasakoṭisahassāni,
adāsiṃ mama jīvitaṃ;
Pariccattā ca me homi,
tavatthāya mahāmuni’.
Tadātivimhitā sabbā,
sirasāva katañjalī;
‘Avocayye kathaṃ āsi,
atuliddhiparakkamā’.
Satasahassito kappe,
nāgakaññā ahaṃ tadā;
Vimalā nāma nāmena,
kaññānaṃ sādhusammatā.
Mahorago mahānāgo,
pasanno jinasāsane;
Padumuttaraṃ mahātejaṃ,
nimantesi sasāvakaṃ.
Ratanamayaṃ maṇḍapaṃ,
pallaṅkaṃ ratanāmayaṃ;
Ratanaṃ vālukākiṇṇaṃ,
upabhogaṃ ratanāmayaṃ.
Maggañca paṭiyādesi,
ratanaddhajabhūsitaṃ;
Paccuggantvāna sambuddhaṃ,
vajjanto tūriyehi so.
Parisāhi ca catūhi,
parivuto lokanāyako;
Mahoragassa bhavane,
nisīdi paramāsane.
Annaṃ pānaṃ khādanīyaṃ,
bhojanañca mahārahaṃ;
Varaṃ varañca pādāsi,
nāgarājā mahāyasaṃ.
Bhuñjitvāna sambuddho,
pattaṃ dhovitvā yoniso;
Anumodanīyaṃkāsi,
nāgakaññā mahiddhikā.
Sabbaññuṃ phullitaṃ disvā,
nāgakaññā mahāyasaṃ;
Pasannaṃ satthuno cittaṃ,
sunibandhañca mānasaṃ.
Mamañca cittamaññāya,
jalajuttamanāmako;
Tasmiṃ khaṇe mahāvīro,
bhikkhuniṃ dassayiddhiyā.
Iddhī anekā dassesi,
bhikkhunī sā visāradā;
Pamoditā vedajātā,
satthāraṃ idamabravi.
‘Addasāhaṃ imaṃ iddhiṃ,
sumanaṃ itarāyapi;
Kathaṃ ahosi sā vīra,
iddhiyā suvisāradā’.
‘Orasā mukhato jātā,
dhītā mama mahiddhikā;
Mamānusāsanikarā,
iddhiyā suvisāradā’.
Buddhassa vacanaṃ sutvā,
evaṃ patthesahaṃ tadā;
‘Ahampi tādisā homi,
iddhiyā suvisāradā.
Pamoditāhaṃ sumanā,
patthe uttamamānasā;
Anāgatamhi addhāne,
īdisā homi nāyaka’.
Maṇimayamhi pallaṅke,
maṇḍapamhi pabhassare;
Annapānena tappetvā,
sasaṃghaṃ lokanāyakaṃ.
Nāgānaṃ pavaraṃ pupphaṃ,
aruṇaṃ nāma uppalaṃ;
‘Vaṇṇaṃ me īdisaṃ hotu’,
pūjesiṃ lokanāyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tato cutāhaṃ manuje,
upapannā sayambhuno;
Uppalehi paṭicchannaṃ,
piṇḍapātamadāsahaṃ.
Ekanavutito kappe,
vipassī nāma nāyako;
Uppajji cārudassano,
sabbadhammesu cakkhumā.
Seṭṭhidhītā tadā hutvā,
bārāṇasipuruttame;
Nimantetvāna sambuddhaṃ,
sasaṃghaṃ lokanāyakaṃ.
Mahādānaṃ daditvāna,
uppalehi vināyakaṃ;
Pūjayitvā cetasāva,
vaṇṇasobhaṃ apatthayiṃ.
Imamhi bhaddake kappe,
brahmabandhu mahāyaso;
Kassapo nāma gottena,
uppajji vadataṃ varo.
Upaṭṭhāko mahesissa,
tadā āsi narissaro;
Kāsirājā kikī nāma,
bārāṇasipuruttame.
Tassāsiṃ dutiyā dhītā,
samaṇaguttasavhayā;
Dhammaṃ sutvā jinaggassa,
pabbajjaṃ samarocayiṃ.
Anujāni na no tāto,
agāreva tadā mayaṃ;
Vīsavassasahassāni,
vicarimha atanditā.
Komāribrahmacariyaṃ,
rājakaññā sukhedhitā;
Buddhopaṭṭhānaniratā,
muditā sattadhītaro.
Samaṇī samaṇaguttā ca,
bhikkhunī bhikkhudāyikā;
Dhammā ceva sudhammā ca,
sattamī saṃghadāyikā.
Ahaṃ khemā ca sappaññā,
paṭācārā ca kuṇḍalā;
Kisāgotamī dhammadinnā,
visākhā hoti sattamī.
Tehi kammehi sukatehi,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tato cutā manussesu,
upapannā mahākule;
Pītaṃ maṭṭhaṃ varaṃ dussaṃ,
adaṃ arahato ahaṃ.
Tato cutāriṭṭhapure,
jātā vippakule ahaṃ;
Dhītā tiriṭivacchassa,
ummādantī manoharā.
Tato cutā janapade,
kule aññatare ahaṃ;
Pasūtā nātiphītamhi,
sāliṃ gopemahaṃ tadā.
Disvā paccekasambuddhaṃ,
pañcalājāsatānihaṃ;
Datvā padumacchannāni,
pañca puttasatānihaṃ.
Patthayiṃ tepi patthesuṃ,
madhuṃ datvā sayambhuno;
Tato cutā araññehaṃ,
ajāyiṃ padumodare.
Kāsirañño mahesīhaṃ,
hutvā sakkatapūjitā;
Ajaniṃ rājaputtānaṃ,
anūnaṃ satapañcakaṃ.
Yadā te yobbanappattā,
kīḷantā jalakīḷitaṃ;
Disvā opattapadumaṃ,
āsuṃ paccekanāyakā.
Sāhaṃ tehi vinābhūtā,
sutavīrehi sokinī;
Cutā isigilipasse,
gāmakamhi ajāyihaṃ.
Yadā buddhā sutamatī,
sutānaṃ bhattunopi ca;
Yāguṃ ādāya gacchantī,
aṭṭha paccekanāyake.
Bhikkhāya gāmaṃ gacchante,
disvā putte anussariṃ;
Khīradhārā viniggacchi,
tadā me puttapemasā.
Tato tesaṃ adaṃ yāguṃ,
pasannā sehi pāṇibhi;
Tato cutāhaṃ tidasaṃ,
nandanaṃ upapajjahaṃ.
Anubhotvā sukhaṃ dukkhaṃ,
saṃsaritvā bhavābhave;
Tavatthāya mahāvīra,
pariccattañca jīvitaṃ.
Evaṃ bahuvidhaṃ dukkhaṃ,
sampattī ca bahubbidhā;
Pacchime bhave sampatte,
jātā sāvatthiyaṃ pure.
Mahādhanaseṭṭhikule,
sukhite sajjite tathā;
Nānāratanapajjote,
sabbakāmasamiddhine.
Sakkatā pūjitā ceva,
mānitāpacitā tathā;
Rūpasobhaggasampannā,
kulesu atisakkatā.
Atīva patthitā cāsiṃ,
rūpabhogasirīhi ca;
Patthitā seṭṭhiputtehi,
anekehi satehipi.
Agāraṃ pajahitvāna,
pabbajiṃ anagāriyaṃ;
Aḍḍhamāse asampatte,
catusaccamapāpuṇiṃ.
Iddhiyā abhinimmitvā,
caturassaṃ rathaṃ ahaṃ;
Buddhassa pāde vandissaṃ,
lokanāthassa tādino.
‘Supupphitaggaṃ upagamma pādapaṃ,
Ekā tuvaṃ tiṭṭhasi sālamūle;
Na cāpi te dutiyo atthi koci,
Bāle na tvaṃ bhāyasi dhuttakānaṃ’.
‘Sataṃ sahassānipi dhuttakānaṃ,
Samāgatā edisakā bhaveyyuṃ;
Lomaṃ na iñje na sampavedhe,
Kiṃ me tuvaṃ māra karissaseko.
Esā antaradhāyāmi,
kucchiṃ vā pavisāmi te;
Bhamukantarikāyampi,
tiṭṭhantiṃ maṃ na dakkhasi.
Cittasmiṃ vasībhūtāmhi,
iddhipādā subhāvitā;
Sabbabandhanamuttāmhi,
na taṃ bhāyāmi āvuso.
Sattisūlūpamā kāmā,
khandhāsaṃ adhikuṭṭanā;
Yaṃ tvaṃ kāmaratiṃ brūsi,
aratī dāni sā mama.
Sabbattha vihatā nandī,
tamokhandho padālito;
Evaṃ jānāhi pāpima,
nihato tvamasi antaka’.
Jino tamhi guṇe tuṭṭho,
etadagge ṭhapesi maṃ;
Aggā iddhimatīnanti,
parisāsu vināyako.
Pariciṇṇo mayā satthā,
kataṃ buddhassa sāsanaṃ;
Ohito garuko bhāro,
bhavanettisamūhatā.
Yassatthāya pabbajitā,
agārasmānagāriyaṃ;
So me attho anuppatto,
sabbasaṃyojanakkhayo.
Cīvaraṃ piṇḍapātañca,
paccayaṃ sayanāsanaṃ;
Khaṇena upanāmenti,
sahassāni samantato.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ uppalavaṇṇā bhikkhunī imā gāthāyo abhāsitthāti.
Uppalavaṇṇātheriyāpadānaṃ navamaṃ.