Comments
Loading Comment Form...
Loading Comment Form...
Olīyanābhiniveso bhavadiṭṭhi. Atidhāvanābhiniveso vibhavadiṭṭhi. Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhiyo? Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo…pe… lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo?
Assādadiṭṭhiyā pañcatiṃsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.
“Sassato loko”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. “Asassato loko”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. “Antavā loko”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. “Anantavā loko”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. “Taṃ jīvaṃ taṃ sarīran”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. “Aññaṃ jīvaṃ aññaṃ sarīran”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. “Hoti tathāgato paraṃ maraṇā”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. “Na hoti tathāgato paraṃ maraṇā”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. “Hoti ca na ca hoti tathāgato paraṃ maraṇā”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo “neva hoti na na hoti tathāgato paraṃ maraṇā”ti— antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.
Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Aparantānudiṭṭhiyā catucattārīsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo. Ahanti— mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo. Mamanti— mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo. Attavādapaṭisaṃyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo. Lokavādapaṭisaṃyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.
Sabbāva tā diṭṭhiyo assādadiṭṭhiyo. Sabbāva tā diṭṭhiyo attānudiṭṭhiyo. Sabbāva tā diṭṭhiyo micchādiṭṭhiyo. Sabbāva tā diṭṭhiyo sakkāyadiṭṭhiyo. Sabbāva tā diṭṭhiyo antaggāhikā diṭṭhiyo. Sabbāva tā diṭṭhiyo saññojanikā diṭṭhiyo. Sabbāva tā diṭṭhiyo attavādapaṭisaṃyuttā diṭṭhiyo.
Bhavañca diṭṭhiṃ vibhavañca diṭṭhiṃ,
Etaṃ dvayaṃ takkikā nissitāse;
Tesaṃ nirodhamhi na hatthi ñāṇaṃ,
Yatthāyaṃ loko viparītasaññīti.
“Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke; cakkhumanto ca passanti. Kathañca, bhikkhave, olīyanti eke? Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā. Tesaṃ bhavanirodhāya dhamme desiyamāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati. Evaṃ kho, bhikkhave, olīyanti eke.
Kathañca, bhikkhave, atidhāvanti eke? Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti— yato kira, bho, ayaṃ attā kāyassa bhedā paraṃ maraṇā ucchijjati vinassati na hoti paraṃ maraṇā, etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti. Evaṃ kho, bhikkhave, atidhāvanti eke.
Kathañca, bhikkhave, cakkhumanto ca passanti? Idha, bhikkhave, bhikkhu bhūtaṃ bhūtato passati. Bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evaṃ kho, bhikkhave, cakkhumanto ca passanti.
Yo bhūtaṃ bhūtato disvā,
bhūtassa ca atikkamaṃ;
Yathābhūtedhimuccati,
bhavataṇhā parikkhayā.
Sa ve bhūtapariññāto,
vītataṇho bhavābhave;
Bhūtassa vibhavā bhikkhu,
nāgacchati punabbhavan”ti.
Tayo puggalā vipannadiṭṭhī, tayo puggalā sampannadiṭṭhī. Katame tayo puggalā vipannadiṭṭhī? Titthiyo ca, titthiyasāvako ca, yo ca micchādiṭṭhiko— ime tayo puggalā vipannadiṭṭhī.
Katame tayo puggalā sampannadiṭṭhī? Tathāgato ca, tathāgatasāvako ca, yo ca sammādiṭṭhiko— ime tayo puggalā sampannadiṭṭhī.
“Kodhano upanāhī ca,
pāpamakkhī ca yo naro;
Vipannadiṭṭhi māyāvī,
taṃ jaññā vasalo iti”.
Akkodhano anupanāhī,
visuddho suddhataṃ gato;
Sampannadiṭṭhi medhāvī,
taṃ jaññā ariyo itīti.
Tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo. Katamā tisso vipannadiṭṭhiyo? Etaṃ mamāti— vipannadiṭṭhi. Esohamasmīti— vipannadiṭṭhi. Eso me attāti— vipannadiṭṭhi. Imā tisso vipannadiṭṭhiyo.
Katamā tisso sampannadiṭṭhiyo? Netaṃ mamāti— sampannadiṭṭhi. Nesohamasmīti— sampannadiṭṭhi. Na meso attāti— sampannadiṭṭhi. Imā tisso sampannadiṭṭhiyo.
Etaṃ mamāti— kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo? Esohamasmīti— kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo? Eso me attāti— kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo?
Etaṃ mamāti— pubbantānudiṭṭhi. Aṭṭhārasa diṭṭhiyo. Pubbantānuggahitā tā diṭṭhiyo. Esohamasmīti— aparantānudiṭṭhi. Catucattārīsaṃ diṭṭhiyo. Aparantānuggahitā tā diṭṭhiyo. Eso me attāti— vīsativatthukā attānudiṭṭhi. Vīsativatthukā sakkāyadiṭṭhi. Sakkāyadiṭṭhippamukhāni dvāsaṭṭhi diṭṭhigatāni. Pubbantāparantānuggahitā tā diṭṭhiyo.
“Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā— imesaṃ pañcannaṃ idha niṭṭhā.
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa, akaniṭṭhagāmino— imesaṃ pañcannaṃ idha vihāya niṭṭhā.
Ye keci, bhikkhave, mayi niṭṭhaṃ gatā, sabbe te diṭṭhisampannā. Tesaṃ diṭṭhisampannānaṃ imesaṃ pañcannaṃ idha niṭṭhā, imesaṃ pañcannaṃ idha vihāya niṭṭhā.
Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ pañcannaṃ idha niṭṭhā, pañcannaṃ idha vihāya niṭṭhā. Katamesaṃ pañcannaṃ idha niṭṭhā? Sattakkhattuparamassa, kolaṃkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā— imesaṃ pañcannaṃ idha niṭṭhā.
Katamesaṃ pañcannaṃ idha vihāya niṭṭhā? Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṃsotassa, akaniṭṭhagāmino— imesaṃ pañcannaṃ idha vihāya niṭṭhā.
Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā. Tesaṃ sotāpannānaṃ imesaṃ pañcannaṃ idha niṭṭhā. Imesaṃ pañcannaṃ idha vihāya niṭṭhā”ti.
Bhavavibhavadiṭṭhiniddeso soḷasamo.
Diṭṭhikathā niṭṭhitā.