Comments
Loading Comment Form...
Loading Comment Form...
“Attadaṇḍā bhayaṃ jātaṃ,
janaṃ passatha medhagaṃ;
Saṃvegaṃ kittayissāmi,
_yathā saṃvijitaṃ mayā. _
Phandamānaṃ pajaṃ disvā,
macche appodake yathā;
Aññamaññehi byāruddhe,
_disvā maṃ bhayamāvisi. _
Samantamasāro loko,
disā sabbā sameritā;
Icchaṃ bhavanamattano,
_nāddasāsiṃ anositaṃ. _
Osāne tveva byāruddhe,
Disvā me aratī ahu;
Athettha sallamaddakkhiṃ,
_Duddasaṃ hadayanissitaṃ. _
Yena sallena otiṇṇo,
disā sabbā vidhāvati;
Tameva sallamabbuyha,
_na dhāvati na sīdati. _
Tattha sikkhānugīyanti,
yāni loke gadhitāni;
Na tesu pasuto siyā,
nibbijjha sabbaso kāme;
_Sikkhe nibbānamattano. _
Sacco siyā appagabbho,
amāyo rittapesuṇo;
Akkodhano lobhapāpaṃ,
_vevicchaṃ vitare muni. _
Niddaṃ tandiṃ sahe thīnaṃ,
pamādena na saṃvase;
Atimāne na tiṭṭheyya,
_nibbānamanaso naro. _
Mosavajje na nīyetha,
rūpe snehaṃ na kubbaye;
Mānañca parijāneyya,
_sāhasā virato care. _
Purāṇaṃ nābhinandeyya,
Nave khantiṃ na kubbaye;
Hiyyamāne na soceyya,
_Ākāsaṃ na sito siyā. _
Gedhaṃ brūmi mahoghoti,
Ājavaṃ brūmi jappanaṃ;
Ārammaṇaṃ pakappanaṃ,
_Kāmapaṅko duraccayo. _
Saccā avokkamma muni,
Thale tiṭṭhati brāhmaṇo;
Sabbaṃ so paṭinissajja,
_Sa ve santoti vuccati. _
Sa ve vidvā sa vedagū,
Ñatvā dhammaṃ anissito;
Sammā so loke iriyāno,
_Na pihetīdha kassaci. _
Yodha kāme accatari,
Saṅgaṃ loke duraccayaṃ;
Na so socati nājjheti,
_Chinnasoto abandhano. _
Yaṃ pubbe taṃ visosehi,
Pacchā te māhu kiñcanaṃ;
Majjhe ce no gahessasi,
_Upasanto carissasi. _
Sabbaso nāmarūpasmiṃ,
Yassa natthi mamāyitaṃ;
Asatā ca na socati,
_Sa ve loke na jīyati. _
Yassa natthi idaṃ meti,
Paresaṃ vāpi kiñcanaṃ;
Mamattaṃ so asaṃvindaṃ,
_Natthi meti na socati. _
Aniṭṭhurī ananugiddho,
Anejo sabbadhī samo;
Tamānisaṃsaṃ pabrūmi,
_Pucchito avikampinaṃ. _
Anejassa vijānato,
Natthi kāci nisaṅkhati;
Virato so viyārabbhā,
_Khemaṃ passati sabbadhi. _
Na samesu na omesu,
Na ussesu vadate muni;
Santo so vītamaccharo,
_Nādeti na nirassatī”ti. _
Attadaṇḍasuttaṃ pannarasamaṃ.