Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Ito satasahassamhi,
kappe uppajji nāyako.
Tadā seṭṭhikule jātā,
sukhitā pūjitā piyā;
Upetvā taṃ munivaraṃ,
assosiṃ madhuraṃ vacaṃ.
Āraddhavīriyānaggaṃ,
vaṇṇesi bhikkhuniṃ jino;
Taṃ sutvā muditā hutvā,
kāraṃ katvāna satthuno.
Abhivādiya sambuddhaṃ,
ṭhānaṃ taṃ patthayiṃ tadā;
Anumodi mahāvīro,
‘sijjhataṃ paṇidhī tava.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādā,
orasā dhammanimmitā;
Soṇāti nāma nāmena,
hessati satthu sāvikā’.
Taṃ sutvā muditā hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacittā paricariṃ,
paccayehi vināyakaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
jātā seṭṭhikule ahaṃ;
Sāvatthiyaṃ puravare,
iddhe phīte mahaddhane.
Yadā ca yobbanappattā,
gantvā patikulaṃ ahaṃ;
Dasa puttāni ajaniṃ,
surūpāni visesato.
Sukhedhitā ca te sabbe,
jananettamanoharā;
Amittānampi rucitā,
mama pageva te piyā.
Tato mayhaṃ akāmāya,
dasaputtapurakkhato;
Pabbajittha sa me bhattā,
devadevassa sāsane.
Tadekikā vicintesiṃ,
‘jīvitenālamatthu me;
Cattāya patiputtehi,
vuḍḍhāya ca varākiyā.
Ahampi tattha gacchissaṃ,
sampatto yattha me pati’;
Evāhaṃ cintayitvāna,
pabbajiṃ anagāriyaṃ.
Tato ca maṃ bhikkhuniyo,
ekaṃ bhikkhunupassaye;
Vihāya gacchumovādaṃ,
‘tāpehi udakaṃ’ iti.
Tadā udakamāhitvā,
okiritvāna kumbhiyā;
Culle ṭhapetvā āsīnā,
tato cittaṃ samādahiṃ.
Khandhe aniccato disvā,
dukkhato ca anattato;
Khepetvā āsave sabbe,
arahattamapāpuṇiṃ.
Tadāgantvā bhikkhuniyo,
uṇhodakamapucchisuṃ;
Tejodhātumadhiṭṭhāya,
khippaṃ santāpayiṃ jalaṃ.
Vimhitā tā jinavaraṃ,
etamatthamasāvayuṃ;
Taṃ sutvā mudito nātho,
imaṃ gāthaṃ abhāsatha.
‘Yo ca vassasataṃ jīve,
kusīto hīnavīriyo;
Ekāhaṃ jīvitaṃ seyyo,
vīriyamārabhato daḷhaṃ’.
Ārādhito mahāvīro,
mayā suppaṭipattiyā;
Āraddhavīriyānaggaṃ,
mamāha sa mahāmuni.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ soṇā bhikkhunī imā gāthāyo abhāsitthāti.
Soṇātheriyāpadānaṃ chaṭṭhaṃ.