3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Yaṃ dāyavāsiko isi,
tiṇaṃ lāyati satthuno;
Sabbe padakkhiṇāvaṭṭā,
pathabyā nipatiṃsu te.
Tamahaṃ tiṇamādāya,
santhariṃ dharaṇuttame;
Tīṇeva tālapattāni,
āharitvānahaṃ tadā.
Tiṇena chadanaṃ katvā,
siddhatthassa adāsahaṃ;
Sattāhaṃ dhārayuṃ tassa,
devamānusasatthuno.
Catunnavutito kappe,
yaṃ tiṇaṃ adadiṃ tadā;
Duggatiṃ nābhijānāmi,
tiṇadānassidaṃ phalaṃ.
Pañcasaṭṭhimhito kappe,
cattārosuṃ mahaddhanā;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā tiṇasanthārako thero imā gāthāyo abhāsitthāti.
Tiṇasanthārakattherassāpadānaṃ dutiyaṃ.