Comments
Loading Comment Form...
Loading Comment Form...
( ) Upakkamitvā asuciṃ mocento tisso āpattiyo āpajjati. Ceteti upakkamati muccati, āpatti saṃghādisesassa; ceteti upakkamati na muccati, āpatti thullaccayassa; payoge dukkaṭaṃ.
Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto tisso āpattiyo āpajjati. Kāyena kāyaṃ āmasati, āpatti saṃghādisesassa; kāyena kāyapaṭibaddhaṃ āmasati, āpatti thullaccayassa; kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati, āpatti dukkaṭassa.
Mātugāmaṃ duṭṭhullāhi vācāhi obhāsento tisso āpattiyo āpajjati. Vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇampi bhaṇati, avaṇṇampi bhaṇati, āpatti saṃghādisesassa; vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti thullaccayassa; kāyapaṭibaddhaṃ ādissa vaṇṇampi bhaṇati avaṇṇampi bhaṇati, āpatti dukkaṭassa.
Attakāmapāricariyāya vaṇṇaṃ bhāsanto tisso āpattiyo āpajjati. Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti saṃghādisesassa; paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti thullaccayassa; tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati, āpatti dukkaṭassa.
Sañcarittaṃ samāpajjanto tisso āpattiyo āpajjati. Paṭiggaṇhāti vīmaṃsati paccāharati, āpatti saṃghādisesassa; paṭiggaṇhāti vīmaṃsati na paccāharati, āpatti thullaccayassa; paṭiggaṇhāti na vīmaṃsati na paccāharati, āpatti dukkaṭassa.
Saññācikāya kuṭiṃ kārāpento tisso āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate, āpatti saṃghādisesassa.
Mahallakaṃ vihāraṃ kārāpento tisso āpattiyo āpajjati. Kārāpeti, payoge dukkaṭaṃ; ekaṃ piṇḍaṃ anāgate, āpatti thullaccayassa; tasmiṃ piṇḍe āgate, āpatti saṃghādisesassa.
Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsento tisso āpattiyo āpajjati. Anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.
Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsento tisso āpattiyo āpajjati. Anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṃghādisesena dukkaṭassa; okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.
Saṃghabhedako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na paṭinissajjantā tisso āpattiyo āpajjanti. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Dubbaco bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Kuladūsako bhikkhu yāvatatiyaṃ samanubhāsanāya na paṭinissajjanto tisso āpattiyo āpajjati. Ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti saṃghādisesassa.
Terasa saṃghādisesā niṭṭhitā.